加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《瑜伽經》(3.1-3.10)

(2014-08-07 12:43:25)
标签:

瑜伽经

分类: 瑜伽经典:瑜伽经心解

《瑜伽經》(3.1-3.10)

                     《瑜

                                          (于伽梵文譯本)

3.1: Deśabandhaś cittasya dhāranā.心(cittasya)注一处(desabandhah)既为凝神(dharana)。

3.2:Tatra pratyayaikatānatā dhyānam.持續地(ekatanata)保持在(tatra)覺知(pratyaya)當中就是冥想(dhyanam)。

3.3:Tad evārthamātra nirbhām svarūpa śūnyam iva sāmadhih.冥想本身(tad eva)的对象(arthamatra)發光(nirbhasam)存在,對自身的形式(svarupa)好像(iva)消失(sunyam),就進入三摩地(samadhih)。

3.4:Trayam ekstra samysmah.這三支(rayam)和在一起(ekatra)修行稱為三雅馬(samysmah)。

3.5:Tajiayāt prajńālokah.由於(tat)掌控(jayat)了三雅馬,開啓智慧之光(prajnalokah)。

3.6:Tasya bhūmisu viniyogah.三雅馬的練習(viniyogah),需要很多階段(bhumishu)。

3.7:Trayam antarangam pūrvebhyah.後面這三支(trayam)比前(purvebhyah)五支是比較內在的(antarangam)。

3.8:Tad api bahirangam nirbījasya.即使這樣(tad api),這三支相對於無種子三摩地(nirbijasya)是外在的(bahirangam)。

3.9:Vyutthāna nirodha samskārayor abhibhava prādurbhāvau nirodha ksana cittānvayo nirodha parināmah.抑制(nirodha)升起(vyutthana)和意念(samskarayoh)消失(abhibhava)出現(pradurbhavau),心靈(citta)與抑制(nirodha)剎那(ksana)結合(snvayo),就是控制心靈的變化(parinamah)。

3.10:Tasya prsśānta vāhitā samskārāt.它的(tasya)流動(vahita)透過養成習慣(samskarat)而穩定(prasanta)。

 

 

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有