《瑜伽經》(3.1-3.10)

标签:
瑜伽经 |
分类: 瑜伽经典:瑜伽经心解 |
3.1: Deśabandhaś cittasya dhāranā.心(cittasya)注一处(desabandhah)既为凝神(dharana)。
3.2:Tatra pratyayaikatānatā dhyānam.持續地(ekatanata)保持在(tatra)覺知(pratyaya)當中就是冥想(dhyanam)。
3.3:Tad evārthamātra nirbhām svarūpa śūnyam iva sāmadhih.冥想本身(tad eva)的对象(arthamatra)發光(nirbhasam)存在,對自身的形式(svarupa)好像(iva)消失(sunyam),就進入三摩地(samadhih)。
3.4:Trayam ekstra samysmah.這三支(rayam)和在一起(ekatra)修行稱為三雅馬(samysmah)。
3.5:Tajiayāt prajńālokah.由於(tat)掌控(jayat)了三雅馬,開啓智慧之光(prajnalokah)。
3.6:Tasya bhūmisu viniyogah.三雅馬的練習(viniyogah),需要很多階段(bhumishu)。
3.7:Trayam antarangam pūrvebhyah.後面這三支(trayam)比前(purvebhyah)五支是比較內在的(antarangam)。
3.8:Tad api bahirangam nirbījasya.即使這樣(tad api),這三支相對於無種子三摩地(nirbijasya)是外在的(bahirangam)。
3.9:Vyutthāna nirodha samskārayor abhibhava prādurbhāvau nirodha ksana cittānvayo nirodha parināmah.抑制(nirodha)升起(vyutthana)和意念(samskarayoh)消失(abhibhava)出現(pradurbhavau),心靈(citta)與抑制(nirodha)剎那(ksana)結合(snvayo),就是控制心靈的變化(parinamah)。
3.10:Tasya prsśānta vāhitā samskārāt.它的(tasya)流動(vahita)透過養成習慣(samskarat)而穩定(prasanta)。