加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《瑜伽經》(2.51-2.55)

(2014-08-07 12:15:02)
标签:

瑜伽经

分类: 瑜伽经典:瑜伽经心解

《瑜伽經》(2.51-2.55)

                      《瑜  

                                           (于伽梵文譯本)

2.51:Bāhyābhyantara visayāksepī caturthah.呼吸控制第四種(chaturthah)方法,是在對外部的(bahya)吸氣和內部的(abhyantara)呼氣時,專注(akshepi)于事物(vishsya)上。

2.52: Tatah ksīyate prakāśāvaranam.這樣(tatah)揭開(kshiyate)遮蔽光芒(prakasa)的面紗(avaranam)。
2.53:Dhāranāsu ca yogyatā manasah.而且(cha)這樣心(manasah)更適合(yogyata)專注(dharanasu)。

2.54:Sva visayāsamprayoge cittasvarūpānukāra ivendriyānām pratyāhārah.感官(indriyanam)從他們自己(sva)的事物(vishaya)撤回(asamprayoga),就像(iva)模仿(anukara)心靈的特質(chitta-svarupa),這就是攝心(pratyaharah)。

2.55:Tatah paramā vaśystendriyānām.因此(tatah),完全控制(parama vasyata)了感官(indriyanam)。

 

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有