《瑜伽经》(2.41-2.50)

标签:
瑜伽经 |
分类: 瑜伽经典:瑜伽经心解 |
2.41:Sattvaśuddhi saumanssyaikāgryen driyajayātmadarśana yogyatvāni ca.身體潔淨(Sattvasuddhi)后,可以獲得心的喜悅(saumanssya),心注一處(ekagrya),感官控制(indriyajaya),並(cha)適合(yogyatvant)自我認識(stmadarsana)。
2.42:Samtosād anuttamah sukha lābhah.由於知足(samtoshat),至上(anuttamah)喜悅(sukha)獲得(labhah)。
2.43:Kāyedriya siddhir aśuddhi ksayāt tapasah.透過苦行(tapasah),得以消除(kshayat)不潔淨(asuddhi),得到身體(kaya)和感官(indriya)超自然能力(siddh)。
2.44:avādhyāyād istadevatā samprayogah.通過研讀經典(svadhyayad),與選擇的神(ishtadvata)交流(samprayogah)。
2.45:Samādhi siddhir īśvarapranidhānāt.完全順服神(isvarapranidhsnat),達到三摩地(samadhi)。
2.46:Sthira sukham āsanam.姿勢(asanam)必需穩固(sthira)舒適(sukham)。
2.47:Prayatna śaithilyānanta samāpattibhyām.藉著減少(saithilya)坐立不安(Prayatna),對無限(anata)冥想(samapattibhyam),就能掌握體位法。
2.48:Tato dvandānabhighātah.據此(tato),不會被二元性(dvandva)打擾(anabhighstah)。
2.49:Tasmin sati śvāsa praśvāsayor gati vicchedah prānāyāmah.那個(tasmin)穩定舒適姿勢獲得(sati)後,控制(vichchhedah)吸氣(svasa)和呼氣(prasvasayor)的動作(gati),這就是呼吸控制法(pranayamah)。
2.50:Bāhyābhyantara stambha vrttir deśakāla samkhyābhih paridrsto dīrghasūksmah.呼吸控制的變化(vrittir)有外部的(bahya)吸氣、內部的(abhyantara)呼氣和靜止不動的(stambha)屏息,通過位置(desa)、時間(kala)和數目(samkhyabhih)來調整(paridrishto)。它是長時間的(dirgha)和細微的(sukshmah)。