加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《瑜伽经》(2.41-2.50)

(2014-08-04 20:08:12)
标签:

瑜伽经

分类: 瑜伽经典:瑜伽经心解

《瑜伽经》(2.41-2.50)

                      《瑜  经》

                                           (于伽梵文譯本)

2.41:Sattvaśuddhi saumanssyaikāgryen driyajayātmadarśana yogyatvāni ca.身體潔淨(Sattvasuddhi)后,可以獲得心的喜悅(saumanssya),心注一處(ekagrya),感官控制(indriyajaya),並(cha)適合(yogyatvant)自我認識(stmadarsana)。

2.42:Samtosād anuttamah sukha lābhah.由於知足(samtoshat),至上(anuttamah)喜悅(sukha)獲得(labhah)。

2.43:Kāyedriya siddhir aśuddhi ksayāt tapasah.透過苦行(tapasah),得以消除(kshayat)不潔淨(asuddhi),得到身體(kaya)和感官(indriya)超自然能力(siddh)。

2.44:avādhyāyād istadevatā samprayogah.通過研讀經典(svadhyayad),與選擇的神(ishtadvata)交流(samprayogah)。

2.45:Samādhi siddhir īśvarapranidhānāt.完全順服神(isvarapranidhsnat),達到三摩地(samadhi)。

2.46:Sthira sukham āsanam.姿勢(asanam)必需穩固(sthira)舒適(sukham)。

2.47:Prayatna śaithilyānanta samāpattibhyām.藉著減少(saithilya)坐立不安(Prayatna),對無限(anata)冥想(samapattibhyam),就能掌握體位法。

2.48:Tato dvandānabhighātah.據此(tato),不會被二元性(dvandva)打擾(anabhighstah)。

2.49:Tasmin sati śvāsa praśvāsayor gati vicchedah prānāyāmah.那個(tasmin)穩定舒適姿勢獲得(sati)後,控制(vichchhedah)吸氣(svasa)和呼氣(prasvasayor)的動作(gati),這就是呼吸控制法(pranayamah)。

2.50:Bāhyābhyantara stambha vrttir deśakāla samkhyābhih paridrsto dīrghasūksmah.呼吸控制的變化(vrittir)有外部的(bahya)吸氣、內部的(abhyantara)呼氣和靜止不動的(stambha)屏息,通過位置(desa)、時間(kala)和數目(samkhyabhih)來調整(paridrishto)。它是長時間的(dirgha)和細微的(sukshmah)。

 

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有