加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《瑜伽经》(2.1-1.10)

(2014-07-24 18:59:01)
标签:

瑜伽经

分类: 瑜伽经典:瑜伽经心解

《瑜伽经》(2.1-1.10)

 

                《瑜   伽   经》
  
                                (于伽梵文譯本)
 

2.1:Tapah svādhyāyeśvara pranidhānāni kriyā yogah.苦行(tapah)、研读经典(svādhyāya)和向神(isvara)顺服(pranidhānāni)构成行动(kriya)之瑜伽(yogah)。

2.2:Samādhi bhāvanāthah kleśa tanūkaranārthaś ca.它的目的是三摩地(samādhi)得以進入(bhāvanāthah)和(ca)障礙(kleśa)減為最少(tanūkaranārthaś)。

2.3:Avidyā asmitā raga dvesā abhiniveśāh klesha.無明(avidyā),我見(asmitā),執著(raga),嗔恨(dvesā)和貪生(abhiniveśāh)構成障礙(klesha)。

2.4:Avidyā kestram uttaresam prasupta tanu vicchinnodārānām.無明(avidya)是跟隨而來的其他方面的(uttaresam)溫床(uttaresam) ,無論是潛伏的(prasupta)、輕微的 (tanu)、暫停的 (vicgcchinna)、持久的(udaranam)。

2.5:Anityāśuci duhkhānātmsu nitya śuci sukhātmakhyātir avidyā.無明(avidya)是把無常(anitya)、骯髒(asuchi)、痛苦(duhkha)和非我(anatmasu)認作(khyatir)永恆(nitya)、純淨(suchi)、快樂(sukha)和真我(atms)。

2.6:Drg darśana śaktyor ekātmatevāsmitā.我見(asmita)是覺知者(drig)把自己(ekatmata)認同(iva)于覺知的(darsana)能力(saktyor)。

2.7:Sukhānuśayī rāgah.有了快樂(sukha),跟隨而來(anusayi)的是執著(rāgah)。2.8:Duhkhānuśayī dvesah.有了痛苦(duhkha),跟隨而來(anusayi)的是瞋惡(dveshan)。

2.9:Svarasavāhī viduso'pi tathārūdho'bhiniveśah.對於潛意識(svarasa)的累世流轉(vahi),即使聰明人(vidusho'pi)也存在(tatharudho),就是貪生(abhinivesah)。

2.10:Te pratiprasava heyāh sūksmāh.這些(te)障礙處於萌芽(sukshman)期可通過引起(prasava)事物逆反(prati)進程來消滅。

 

 

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有