《瑜伽经》(2.1-1.10)

标签:
瑜伽经 |
分类: 瑜伽经典:瑜伽经心解 |
2.1:Tapah svādhyāyeśvara pranidhānāni kriyā yogah.苦行(tapah)、研读经典(svādhyāya)和向神(isvara)顺服(pranidhānāni)构成行动(kriya)之瑜伽(yogah)。
2.2:Samādhi bhāvanāthah kleśa tanūkaranārthaś ca.它的目的是三摩地(samādhi)得以進入(bhāvanāthah)和(ca)障礙(kleśa)減為最少(tanūkaranārthaś)。
2.3:Avidyā asmitā raga dvesā abhiniveśāh klesha.無明(avidyā),我見(asmitā),執著(raga),嗔恨(dvesā)和貪生(abhiniveśāh)構成障礙(klesha)。
2.4:Avidyā kestram uttaresam prasupta tanu vicchinnodārānām.無明(avidya)是跟隨而來的其他方面的(uttaresam)溫床(uttaresam) ,無論是潛伏的(prasupta)、輕微的 (tanu)、暫停的 (vicgcchinna)、持久的(udaranam)。
2.5:Anityāśuci duhkhānātmsu nitya śuci sukhātmakhyātir avidyā.無明(avidya)是把無常(anitya)、骯髒(asuchi)、痛苦(duhkha)和非我(anatmasu)認作(khyatir)永恆(nitya)、純淨(suchi)、快樂(sukha)和真我(atms)。
2.6:Drg darśana śaktyor ekātmatevāsmitā.我見(asmita)是覺知者(drig)把自己(ekatmata)認同(iva)于覺知的(darsana)能力(saktyor)。
2.7:Sukhānuśayī rāgah.有了快樂(sukha),跟隨而來(anusayi)的是執著(rāgah)。2.8:Duhkhānuśayī dvesah.有了痛苦(duhkha),跟隨而來(anusayi)的是瞋惡(dveshan)。
2.9:Svarasavāhī viduso'pi tathārūdho'bhiniveśah.對於潛意識(svarasa)的累世流轉(vahi),即使聰明人(vidusho'pi)也存在(tatharudho),就是貪生(abhinivesah)。
2.10:Te pratiprasava heyāh sūksmāh.這些(te)障礙處於萌芽(sukshman)期可通過引起(prasava)事物逆反(prati)進程來消滅。