佩里《梵语入门》第14课193-198英汉对照
(2014-12-11 20:30:30)
标签:
佩里梵语入门 |
分类: 佩里《梵语入门》英汉对照 |
Perry, A Sanskrit Primer
Lesson
XIV.
193. Verbs,
a-conjugation.
Present Imperative Active.
The inflection
of this mode is as follows:
1. वदानि
vádāni
वदाव vádāva
वदाम vádāma
2. वद
váda
वदतम् vádatam
वदत
v ádata
3. वदतु vádatu
वदताम् vádatām
वदन्तु vádantu
第14课
193. 动词,a变位。主动态命令语气现在时。
此语气的变化如下:
1.
वदानि vádāni
वदाव vádāva
वदाम vádāma
2. वद váda
वदतम् vádatam
वदत v ádata
3. वदतु vádatu
वदताम् vádatām
वदन्तु vádantu
194. The three first
persons are properly subjunctive
forms, and accordingly
often express a wish or future action.
194. 三个第一人称本来是虚拟式,因此经常表达愿望或未来行为。
195. The second and third
persons of the imperative
express oftenest a
command; sometimes a wish or future action.
The negative used
with the imv. is मा.
195. 命令语气的第二和第三人称最经常表达命令;有时 表达愿望或未来行为。与命令语气一起使用的否定词是मा。
196. A rare imv. form,
either 2nd or 3rd pers. sing. (or
plur.), is made with
the ending तात्; thus, भवतात्. Its value is that
of a posterior or
future imv. (like the Latin forms in to and
tote).
196. 一种罕见的第二或第三人称单数(或复数)命令式用词尾 तात्来构成;从而,भवतात्。其意义是一种随后或将来命令语气(像拉丁语的to和tote形式)。
197. Root-words
in ऊ ū ,
inflected like भू f., 'earth'.
N.V.
भूस् bhūs
भुवौ bhuvau
भुवस् bhuvas
A.
भुवम् bhuvam
"
"
I.
भुवा bhuvā
भूभ्याम् bhūbhyām
भू भिस् bhūbhis
D.
भुवे bhuve
"
भू भ्यस् bhū bhyas
Ab.
भुवस् bhuvas
"
"
G.
"
भुवोस् bhuvos
भुवा म् bhuv ām
L.
भुवि bhuvi
"
भूषु bhū ṣu
In the D.,
Ab.-G., and L. sing., and G. pl., these
stems sometimes
follow नदी; thus, bhuvai,bhuvās, bhuvām, bhūnām.
Cf. §§185, 189.
197. 以ऊ ū结尾的根词变化如भू
[阴] ‘土地’。
体呼 भूस् bhūs
भुवौ bhuvau
भुवस् bhuvas
业
भुवम् bhuvam
"
"
具
भुवा bhuvā
भूभ्याम् bhūbhyām
भू भिस् bhūbhis
为
भुवे bhuve
"
भू भ्यस् bhū bhyas
从 भुवस् bhuvas
"
"
属
"
भुवोस् bhuvos
भुवा म् bhuv ām
依
भुवि bhuvi
"
भूषु bhū ṣu
在单数为格、从-属格、和依格、以及复数属格中,这些词干有时仿照नदी;从而,bhuvai,bhuvās,bhuvām,bhūnām。参见§185、189。
198. Polysyllabic
Feminines in ऊ ū ,
inflected like वधू f., 'woman'.
N.
वधूस् vadhūs
वध्वौ vadhvau
वध्वस् vadhvas
A.
वधूम् vadhū m
"
वधूस् vadhūs
I.
वध्वा vadhvā
वधू भ्याम् vadhūbhyām
वधू भिस् vadhūbhis
D.
वध्वै vadhvai
"
वधू भ्यस् vadhū bhyas
Ab.
वध्वास् vadhvās
"
"
G.
"
वध्वोस् vadhvos
वधूना म् vadhūn ām
L.
वध्वाम् vadhvām
"
वधूषु vadhū ṣu
V.
वधु vadhu
198. 以ऊ ū结尾的多音节阴性名词变化如वधू
[阴] ‘女人’。
体
वधूस् vadhūs
वध्वौ vadhvau
वध्वस् vadhvas
业
वधूम् vadhū m
"
वधूस् vadhūs
具
वध्वा vadhvā
वधू भ्याम् vadhūbhyām
वधू भिस् vadhūbhis
为
वध्वै vadhvai
"
वधू भ्यस् vadhū bhyas
从 वध्वास् vadhvās
"
"
属
"
वध्वोस् vadhvos
वधूना म् vadhūn ām
依
वध्वाम् vadhvām
"
वधूषु vadhū ṣu
呼
वधु vadhu
Vocabulary XIV.
Verbs:
अस् + अभि (abhyásyati)
repeat, study, learn.
दिश् + आ (ādiśáti) command.
दृश् in pass.
(dṛśyáte) seem, look.
वस् + नि (nivásati) inhabit; dwell.
वृत् + प्र (pravártate) get a-going, break
out, arise.
शुच् (śócati) sorrow, grieve.
सद् + नि (niṣī́dati) seat oneself.
Subst.:
अतिथि m., guest.
अनृत n., untruth.
अभ्यास m., study; recitation.
आदेश m., command, prescription.
आसन n., seat, chair.
जुहू f., spoon, esp.
sacrificial spoon.
पाठ m., lecture, lesson.
प्रजा f., creature; subject.
भू f., earth, ground.
भूषण n., ornament.
भ्रू f., eyebrow.
वधू f., woman, wife.
वेदि f., altar.
श्वश्रू f., mother-in-law.
स्तुति f., song
of praise; praise.
स्नुषा f., daughter-in-law.
Adj.:
अपर, f. ॰आ, lower; other.
पर, f. ॰आ, highest; other.
वक्र, f. ॰आ, crooked, bent.
सुन्दर, f. ई, beautiful.
Adv.:
अधस्तात् under, underneath
(gen.).
चिरम् long (of time).
दीर्घम् far, afar.
मा prohibitive particle, like
Greek μή, Latin ne.
वा (postpos.) or.
ह्रस्वम् near by.
Exercise XIV.
धर्मं चरत मा़धर्मं सत्यं वदत मा़नृतम्
।
दीर्घं पश्यत मा ह्रस्वं परं पश्यत मा़परम् ॥ ३
॥
जयतु महाराजश्चिरं च कृत्स्नां भुवमधितिष्ठतु । १
।
1. jayatu
mahārājaś ciraṃ ca kṛtsnāṃ bhuvam adhitiṣṭhatu.
प्रयागं गच्छतं सुखेन च तत्र निवसतम् । २
।
सुन्दर्या (gen.) भ्रुवौ वक्रे
दृश्येते । ३ ।
गुरव आसने निषीदन्तु भुवि शिष्याः । ४
।
स्नुषाभिः सह श्वश्रूणां कलहः प्रावर्तत । ५
।
हे क्षत्रियाः कुन्तान्सिपते़षून्मुञ्चत
पापाञ्शत्रून्दण्डयते़ति क्रोधान्नृपतिरभाषत । ६ ।
अतिथिं पृच्छतु रात्रौ कुत्र न्यवस इति । ७
।
श्वश्र्वाः कोपाच्छोचतः स्नुषे । ८
।
वध्वाः स्निह्यत्यृषिः । ९ ।
पाठस्या़भ्यासाय शिष्यावागच्छतामिति
गुरोराज्ञा । १० ।
जुह्वा़ग्नौ घृतं प्रास्यानि । ११
।
हे वधु वाप्या जलमानय । १२ ।
जुह्वां घृतं तिष्ठति । १३ ।
भ्रुवोरधस्तान्नेत्रे वर्तेते ॥ १४
॥
15. The
women sing the praises (singular) of Indrāṇī
(pass., constr.).
16. "Study ye holy writ and the sciences, speak the truth, honor your teachers": thus1 is the prescription3 of the text-books2 for scholars4 (gen.).
17. Let kings
protect their sub jects
and punish the wicked: thus is the law not offended
(हाpass.).
18. O women,
reverence your mothers-in-law.
19. Let not
the coachman strike or torment
the horses.
20. "Bring the
jewels": thus the two maid-servants
were commanded by the queen.
21.
Let us with two spoons drop
water on the altar.
22. "Let us
play with dice for money"
(instr.): thus spoke the two warriors
(pass.).
23. "To-day let me initiate (imv.) my
two sons": thus says the Brāhman.
24. Let the men
dig a cistern.