[转载]一切如来心真身舍利宝箧印陀罗尼(梵汉对照校译)
(2013-05-07 20:31:26)
标签:
转载 |
分类: 佛教版块 |
一切如来心真身舍利印陀罗尼
(圆智行者陶贵堂 梵汉对照校译)
Namah try-adhvikānām sarva tathāgatānām.
南摩悉.怛日亚.[阿]地维卡南.萨哇.怛他嘎多南,
归依 三 世遍 一切 如来尊,
Oṃ, bhuvi bhavana vara vā-cari vā-ceḍī cūla.
唵.部维.巴瓦那.瓦惹.哇者日.哇支底.祖啰,
顶礼 地上 天宫 无上 正道 正宝塔 顶髻,
Cūla dhara,dhara sarva tathāgata dhātu,
祖啰.达惹,达惹.萨哇.怛他嘎多.达睹,
顶髻 住持,住持 一切 如来 真身舍利,
Dhara padma bhavati jaya-vara mudrā.
达惹.巴得摩.巴哇底.加亚.瓦惹.母祖惹,
住持 宝莲 示现 最胜 第一 法印,
Smara tathāgata dharma cakra pravartana,
思摩惹.怛他嘎多.达嘛.者给惹.巴惹瓦达那
追念 如来 法 轮 流转
vajra bodhi-maṇḍa alaṃ-kāra,Alaṃ-kṛte Sarva
瓦扎.波地满札.[阿]兰卡惹,[阿]兰给日谛.萨哇
坚刚 菩提道场 庄严具, 严饰 一切
tathāgata-adhiṣṭhita bodhāya,Bodhāya bodhi,
怛他嘎多.[阿]底瑟耻谛.波达亚,波达亚.波地,
如来 加护 菩提道,菩提道 正觉,
Bodhi buddhyā,Buddhyā saṃbodhāya,Saṃbodhāya
波地.步嗲,步嗲.三波达亚,三波达亚
正觉 觉知, 觉知 等正觉, 等正觉
cala. Cala calatva sarvā avaraṇani, Sarva
者啰,者啰.者啰堕.萨哇.阿瓦惹那尼,萨哇
迁转,迁转 摧破 一切 障碍, 一切
pāpa vigata hulu, Hulu sarva śoka vigata.
剥巴.尾嘎谛.户噜,户噜.萨哇.束卡.尾嘎谛
恶趣 永离 明见,明见 一切 忧苦 永离,
Sarva tathāgata hṛdaya vajrin saṃbhāra
萨哇.怛他嘎多.诃日大呀.瓦折因.三巴惹,
一切 如来 身心 金刚藏 功德,
saṃbhāra
三巴惹.萨哇.怛他嘎多.谕悉亚.达惹尼.母涅日
功助 一切 如来
buddhi subhūti, Sarva tathāgata adhiṣṭhita
布提.苏布提,萨哇.怛他嘎多.[阿]底瑟耻多
神智 妙生, 一切 如来 加护
dhātu garbhe svāhā. Samaya adhiṣṭhite svāhā.
达睹.嘎比.娑诃,三摩亚.[阿]底瑟耻谛.娑诃,
法身 藏 吉祥, 大愿 加护 吉祥,
Sarva tathāgata hṛdaya dhātu mudri svāhā.
萨哇.怛他嘎多.诃日大呀.达睹.母怛日.娑诃,
一切 如来 身心 真身舍利 印 吉祥,
Supratiṣṭhita stūpe tathāgata adhiṣṭhite
苏巴惹底瑟耻多.斯睹比.怛他嘎多.[阿]底瑟耻帝.
妙善安住 宝塔 如来 加护
hulu, hulu hūṃ hūṃ svāhā. Oṃ sarva tathāgata
户噜,户噜.吽.吽.娑诃,唵.萨哇.怛他嘎多
明见,明见 除障,除障 吉祥。顶礼 一切 如来
uṣṇīṣa dhātu mudrāṇi. Sarva tathāgata
乌瑟涅沙.达睹.母怛惹涅,萨哇.怛他嘎多
佛顶 真身舍利 印定, 一切 如来
sa-dhātu vibhūṣita adhiṣṭhite hūṃ hūṃ svāhā.
萨达睹.维部使多.[阿]底瑟耻帝.吽.吽.娑诃。
彼真身舍利 庄严 加护 除障 除障 吉祥。
一切如来心真身舍利印陀罗尼中文意译:
归依遍三世,一切如来尊,顶礼人中天,无上正道行,
正宝塔顶髻,无上住持宝,诸佛真身印,宝莲藏示现,
最胜第一印,追念诸如来,转圣教法轮,坚刚菩提场,
无上顶庄严,严饰诸如来,加护菩提道,正觉之觉知,
觉知等正觉,等正觉迁转,摧破诸障碍,永离诸恶趣,
明见心本性,诸苦皆永离,一切如来心,金刚藏功德,
诸如来应成,总持正法印,威神智妙生,诸佛所加护,
真身藏吉祥,大愿赐吉祥,诸佛身心藏,真身印吉祥,
善住妙宝塔,如来赐明见,除障增吉祥。顶礼诸如来,
佛顶法身印,诸佛法身印,庄严赐加护,除障增吉祥。
(圆智行者陶贵堂 2013年4月2日农历二月廿二校译)
相关链接
佛教常用真言梵汉音义对译-1
佛教常用真言梵汉音义对译-2
梵音佛教真言简集(一)
梵音佛教真言简集(二)