加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

[转载]翻译作品《माता妈妈》(附梵语散文原文及转写)

(2014-05-19 11:57:02)
标签:

转载

翻译作品《माता妈妈》

——附梵语散文原文及转写

翻译转写 刘志懿 (初稿)

 

简介

这是一篇源自网上的梵语散文,因为有人问不知道写的内容,就抽时间试着翻译了一下。整篇文章从语言结构上没有很复杂的和典型的梵语语法,但是印度宗教文化是翻译中的难点。另外,因为梵语和汉语语法表达有着很大的差别,所以部分采用了相对自由并适合汉语表达的意译。再如藻词"16","七母"没有直接的汉译,译文就繁避简附有简注以求尽可能体现原意。 (转载请注明,谢谢!)

http://s4/middle/7cf2f4edzx6CJqXFXzle3&690

译文《妈妈》

女性生育、养育、爱抚子女,因此当她们考虑成为母亲时,母亲应如同男性的父亲一样受到尊重。优美的语言"妈妈、妈妈、妈妈、妈妈、妈妈、妈妈、妈妈、妈妈、妈妈"①,使用如此多的即相同又曲折的称谓词语,是因为"母亲"需要用适当的、连续美好的声音赞颂。

妈妈不但用眼睛、耳朵、爱心守护着孩子,而且承担照顾父亲及其他家族成员的责任。 一个好的女人被家庭共享,妈妈被家务束缚没有自由。人与动物在母性方面没有明显的区别。妈妈让孩子们变得快乐没有烦恼,即使动物像鸟妈妈也会给予小鸟,让它们生机勃勃吱吱歌唱远离痛苦。

婆罗多②曾指出,对于森林、河流、故乡、语言,应该像对待自己的母亲一样崇敬。《圣典罗摩衍那》中马哈卡亚说③"给予我生命的母亲与滋养我的故乡,比起天堂更为珍贵"。因此,我们应该反复的赞美,任何人都应该让这古老的诗篇融入血液代代延续着。

很多古老的诗句都称赞过,

如是

乳房、子宫、滋养、孕育、教授着乳儿

女儿,亲爱的神一样的妻子,父亲的爱人

孕育子孙、恳切的妻子得到吉祥的后裔

大地、母亲同一个子宫提供着滋养品

母亲和父亲,同样她的姐妹,舅父的妻子

信徒应牢记母亲,如同吠陀的教授与规定

 15只母牛与一只公牛④般神圣

祈祷

看规定的法令,呈现保护母亲法典的力量。

神圣杜尔迦女神⑤,宇宙的能量,

祝福已知的传奇女子Kauveri ,以及Kaumari七位母神⑥。

_________________________________________

①梵语的母亲有很多种表达的词汇,包括敬语和后期梵语,罗列如下。

संस्कृतम् माता, जनयित्री, जननी, मातृका, अम्बा, सवित्री, अम्बिका, अम्बाला, अम्बाली, अम्बालिका, जनिका, प्रंसविनी, अम्बादा, जन्मप्रतिष्ठा, जानी, जातृः, धात्री, पिण्डदा, प्रकृतिः, प्रजनिका, प्रसवस्थलिः, विजाता, अम्बया, गोः, जननी, प्रसूः, प्रसवित्री।

婆罗多,古代印度文艺理论家。用梵文诗歌体写的《乐舞论》(又译《演剧论》)是印度艺术史上的重要著作。

Mahakaya 佛教中常译为云巨身或巨翅。

16属于藻词,源于印度对于牛的崇拜。

杜尔迦女神,(英文Goddess Durga)又叫"难近母"女神,印度教中最受崇拜的女神。通常被视为宇宙的能量、力量,因此也被称为萨克提(SAKTI,力量)女神。

印度教七为一组的母神, 她们是 Brahmani, Maheshvari, Kaumari, Vaishnavi, Varahi, Indrani, and Chamunda, or Yami. (还有说加上Varaha-Purana共八位)

 

 

http://s13/bmiddle/7cf2f4edtx6CJrKB4tebc&690

 

原文माता

यया महिलया शिशु जन्यते, पालनं लालनम् क्रीयते, तां महिलां माता इति मन्यते | माता सदृश: पुल्लिङ्ग प्रतिवस्तु पिता | संस्कृतभाषायां जननि, जन्यत्रि, अम्बा, सवित्री, अम्बिका, प्रसू, जनी, अल्ला, अक्का, अत्ता इत्यादिनि अनेकानि पदानि मातृ सब्दस्य कृते पर्यायशब्दरूपेण उपयुज्यते |

शिशो: पालन विषये पित्रे तथा इतर बन्दुजनेभ्य: अपि दायित्वं अस्ति एव परन्तु अम्बायै ज्येष्ठांशम् विद्यते | माता इति पदम् स्पष्टीकर्तुं सुलभकार्यं नास्ति | न केवलं मानवा: इतरेषु पशुषु अपि मातृत्वं सुस्पष्टं विद्यते | यथा शिशो: जीवनं अम्बया विना कटिनम् भवति तथा एव मृगाणां पक्षिणां अपि अम्बया विना जीवनं बहु कष्टं भवति |

भारत देशे स्वमातरं अपेक्षया तरव:, नद्य:, जन्मभूमि:, भाषा: इत्यादय: अपि मातृवत् पूजनीया: इति मन्यते | प्रथमतया श्रीमद्रामायण महाकाव्ये "जननि जन्मभूमिश्च स्वर्गादपि गरीयसि" इति श्लोक: वर्तते | तादृशा: श्लोका: विविधेषु प्राचीनेषु ग्रन्थेषु अपि वर्तन्ते |

प्राचीनग्रन्थेषु मातर: इति बहव: उच्यन्ते |

यथा

स्तनदात्री गर्भदात्री भक्षदात्री गुरुप्रिया।
अभीष्टदेवपत्नी च पितुः पत्नी च कन्यका।
सगर्भजा या भगिनी पुत्रवती प्रियाप्रसूः।
मातुर्माता पितुर्माता सोदरस्य प्रिया तथा।।
मातुः पितुश्च भगिनी मातुलानी तथैव च।
जनानां वेदविहिताः मातरः षोडश स्मृताः॥

इति ब्रह्मवैवर्ते।

अपि च, तन्त्र शास्त्रेषु अवलोकनेन मातृ-शब्दाभिधेयाः शक्तयः भासते |

ब्राह्मी माहेश्वरी चैन्द्री रौद्री वाराहिकी तथा।
कौबेरी चैव कौमारी मातरः सप्त कीर्तिताः॥

 

http://s9/bmiddle/7cf2f4edtx6CJrXvpnWc8&690

转写Mātā

Yayā mahilayā śiśu jan'yate, pālanaṁ lālanam krīyate, tāṁ mahilāṁ mātā iti man'yate | mātā sadr̥śa: Pulliṅga prativastu pitā | sanskr̥tabhāṣāyāṁ janani, jan'yatri, ambā, savitrī, ambikā, prasū, janī, allā, akkā, attā ityādini anekāni padāni mātr̥ sabdasya kr̥te paryāyaśabdarūpeṇa upayujyate |

Śiśo: Pālana viṣaye pitre tathā itara bandujanebhya: Api dāyitvaṁ asti eva parantu ambāyai jyeṣṭhānśam vidyate | mātā iti padam spaṣṭīkartuṁ sulabhakāryaṁ nāsti | na kevalaṁ mānavā: Itareṣu paśuṣu api mātr̥tvaṁ suspaṣṭaṁ vidyate | yathā śiśo: Jīvanaṁ ambayā vinā kaṭinam bhavati tathā eva mr̥gāṇāṁ pakṣiṇāṁ api ambayā Vinā jīvanaṁ bahu kaṣṭaṁ bhavati |

Bhārata deśe svamātaraṁ apekṣayā tarava:, Nadya:, Janmabhūmi:, Bhāṣā: Ityādaya: Api mātr̥vat pūjanīyā: Iti man'yate | prathamatayā śrīmadrāmāyaṇa mahākāvye"janani janmabhūmiśca svargādapi garīyasi" iti śloka: Vartate | tādr̥śā: Ślokā: Vividheṣu prācīneṣu grantheṣu api vartante |

Prācīnagrantheṣu mātara: Iti bahava: Ucyante |

Yathā

Stanadātrī garbhadātrī bhakṣadātrī gurupriyā.

Abhīṣṭadēvapatnī ca pituḥ patnī ca kan'yakā.

Sagarbhajā yā bhaginī putravatī priyāprasūḥ.

Māturmātā piturmātā sōdarasya priyā tathā..

Mātuḥ pituśca bhaginī mātulānī tathaiva ca.

Janānāṁ vēdavihitāḥ mātaraḥ ṣoḍaśa smr̥tāḥ.

Iti brahmavaivarte.

Api ca, tantra śāstreṣu avalokanena mātr̥-śabdābhidheyāḥ śaktayaḥ bhāsate |

Brāhmī māheśvarī caindrī raudrī vārāhikī tathā.

Kauberī caiva kaumārī mātaraḥ sapta kīrtitāḥ.

0

  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有