加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《心经》梵文 汉文 译文

(2013-09-07 11:53:01)

《心经》原梵文(प्रज्ञापारमिताहृदयसूत्रं):

 

आर्यावलोकितेश्वरबोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म

पञ्च स्कन्धाः तांश्च स्वभापशून्यान्पश्यति स्म इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं रूपान्न पृथक् शून्यपा शूयपाया न पृथग्रूपं यद्रूपं सा शून्यता या शून्यता तद्रूपं एवमेव वेदनासंज्ञासंस्कारविज्ञानानि ,इह शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णा,तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानानि ,न चश्रुः श्रोत्रघ्राणजिह्वाकायमनांसि,न रूपशब्दगन्धरसस्प्रष्ठव्यधर्मा,न चक्षुर्धाचुर्यावन्न मनोविज्ञानधातु,न विद्य नाविद्य न विद्याक्षयो नाविद्याक्षयो यावन्नजरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिर्नाप्राप्ति,तस्माच्छारिपुत्राप्राप्तित्वाद्बोधिसत्त्वो प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरण,चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाण,त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्यानुत्तरां सम्यक्संबोधिमभिसंबुद्धा,तस्माज्ज्ञातव्यो प्रज्ञापारमितामहामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रोऽसमसममन्त्रः सर्वदुःखप्रशमनः सत्यममिथ्यत्वात् प्रज्ञापारमितायासुक्तो मन्त्र,तद्यथा गते गते पारगते पारसंगते बोधि स्वाहा 

 

 

《心经》原汉文:

 

观自在菩萨,行深般若波罗蜜多时,照见五蕴皆空,度一切苦厄。

舍利子,色不异空,空不异色,色即是空,空即是色,受想行识,亦复如是。

舍利子,是诸法空相,不生不灭,不垢不净,不增不减。

是故空中无色,无受想行识,无眼耳鼻舌身意,无色声香味触法,无眼界,乃至无意识界,无无明,亦无无明尽,乃至无老死,亦无老死尽。无苦集灭道,无智亦无得。

以无所得故,菩提萨埵,依般若波罗蜜多故,心无挂碍。

无挂碍故,无有恐怖,远离颠倒梦想,究竟涅盘。

三世诸佛,依般若波罗蜜多故,得阿耨多罗三藐三菩提。

故知般若波罗蜜多,是大神咒,是大明咒,是无上咒,是无等等咒,能除一切苦,真实不虚。

故说般若波罗蜜多咒,即说咒曰:揭谛揭谛,波罗揭谛,波罗僧揭谛,菩提萨婆诃。


 

《心经》今译文:

一个能够自在地进行观察的菩萨,在深度修行中以最高智慧获得关照,发现世间种种蕴聚都虚空无常,于是,一切痛苦和厄运都可以度过。

舍利子啊,物质形态的“色”全都是空的,色和空没有差别,色就是空,空就是色,其实就连感受、想象、行为、见识,也都是如此。

舍利子啊,各种概念都是空相,因此,无所谓诞生和灭亡,无所谓污垢和洁净,无所谓增加和减少。

在空相中没有真实的物质、感受、想象、行为、见识,没有真实的眼、耳、鼻、舌、身、意,也没有真实的视觉、听觉、嗅觉、味觉、触觉、记忆。从视觉到意识之间的种种界定,都不存在,既没有无明的黑暗,也没有无明的结束;既没有老死的轮回,也没有老死的终止;既没有苦恼的聚集,也没有苦恼的断灭;既没有机智,也没有获得。

正因为一无所得,大菩萨凭着大智慧超度,心中就没有牵挂和障碍,所以也没有恐惧,能够远离种种颠倒梦想,终于达到真正的解脱——涅槃。

过去、现在、未来三世,觉悟者只要凭着大智慧超度,就能获得最高正觉。

所以大智慧超度就是神圣的咒语,光明的咒语,无上的咒语,无比的咒语,这咒语能够出去一切众生的痛苦,真实不虚。

那么,就让我们来诵念这个咒语吧:去吧去吧,到彼岸去,大家都去,赶快觉悟!

 

孤虬:《心经》多年来对我,是一首歌,一段词,一篇散文,一道符,从来没有真正领悟过,也从来没有厌恶过,各种版本的《心经》音乐歌曲我都听过,各种《心经》诵念我也听过,各种《心经》书法碑文我也看了,不明白,但摄魂心魄。自《唐山大地震》公映后,《心经》更成为我乐库的必备曲,《心经》译文为余秋雨作品,稍有改动。推荐视频:http://www.tudou.com/programs/view/w9aoDXhc7rM

 

 

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有