加载中…
个人资料
于伽
于伽
  • 博客等级:
  • 博客积分:0
  • 博客访问:105,903
  • 关注人气:4,004
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《博伽梵歌》6.31-6.40(于伽梵文譯本)

(2018-09-10 19:05:33)
标签:

杂谈

《博伽梵歌》(于伽梵文譯本)6.31:

: |

|| 31||

sarva-bhta-sthita yo m bhajatyekatvam sthita

sarvath vartamno ’pi sa yog mayi vartate

瑜伽行者(yog)立足(sthita)于合一(ekatvam),崇拜(bhajati)谁(ya)能处于众生的心中(sarva-bhta-sthita)的我(m),他(sa)无论(api)在所有(sarvath)的活动中怎么活动,都保持处于(vartate)我之中(mayi)处于。

sarva-bhta-sthitam—situated in all beings; ya—who; mm—me; bhajati—worships; ekatvam—in unity; sthita—established; sarvath—in all kinds of; varta-mna—remain; api—although; sa—he; yog—a yogi; mayi—in me; vartate—dwells

《博伽梵歌》(于伽梵文譯本)6.32:

|

: : || 32||

tmaupamyena sarvatra sama pahyati yo ’rjuna

sukha v yadi v dukha sa yog paramo mata

如果(yadi)谁(ya)到处(sarvatra)以自我(tma)作比照(aupamyena),或者(v)快乐(sukha)或者(v)痛苦(dukha)都等同(sama)看待(pahyati),阿周那(arjuna)啊,如此(sa)瑜伽行者(yog)被认为(mata)是完美的。

tma-aupamyena—similar to oneself; sarvatra—everywhere; samam—equally; pahyati—see; ya—who; arjuna—Arjun; sukham—joy; v—or; yadi—if; v—or; dukham—sorrow; sa—such; yog—a yogi; parama—highest; mata—is considered

《博伽梵歌》(于伽梵文譯本)6.33:

|

: |

|| 33||

arjuna uvcha

yo ’ya yogas tvay prokta smyena madhusdana

etasyha na pahymi chañchalatvt sthiti sthirm

阿周那(arjuna)说(uvcha):由你(tvay)讲述(prokta)的这门体系(ya aya)瑜伽(yoga),具有平等(smyena)的性质,黑天(madhu-sdana)啊,我(aha)因躁动(chañchalatvt),看(pahymi)不(na)出这个(etasya)有坚实(sthirm)根基(sthiti)。

arjuna uvcha—Arjun said; ya—which; ayam—this; yoga—system of Yog; tvay—by you; prokta—described; smyena—by equanimity; madhu-sdana—Shree Krishna, the killer of the demon named Madhu; etasya—of this; aham—I; na—do not; pahymi—see; chañchalatvt—due to restlessness; sthitim—situation; sthirm—steady

《博伽梵歌》(于伽梵文譯本)6.34:

: |

|| 34||

chañchala hi mana kiha pramthi balavad diham

tasyha nigraha manye vyor iva su-duhkaram

心意(mana)肯定(hi)焦躁不安(chañchala),骚乱(pramthi),有力(bala-vat),固执(diham),克里希纳(kiha)啊,我(aha)认为(manye)它(tasya),像(iva)风(vyo)难(su-duhkaram)控制(nigraha)。

chañchalam—restless; hi—certainly; mana—mind; kiha—Shree Krishna; pramthi—turbulent; bala-vat—strong; diham—obstinate; tasya—its; aham—I; nigraham—control; manye—think; vyo—of the wind; iva—like; su-duhkaram—difficult to perform

《博伽梵歌》(于伽梵文譯本)6.35:

|

|

|| 35||

hr bhagavn uvcha

asanhaya mah-bho mano durnigraha chalam

abhysena tu kaunteya vairgyea cha gihyate

圣(hr)薄伽梵(bhagavn)说(uvcha):

毫无疑问(asanhaya),大(mah)臂(bho)者,心意(mana)难抑制(durnigraha),焦躁不安的(chalam),

但是(tu),坤缇之子(kaunteya),通过修行(abhysena)和(cha)不执着(vairgyea)可以控制(gihyate)。

hr-bhagavn uvcha—Lord Krishna said; asanhayam—undoubtedly; mah-bho—mighty-armed one; mana—the mind; durnigraham—difficult to restrain; chalam—restless; abhysena—by practice; tu—but; kaunteya—Arjun, the son of Kunti; vairgyea—by detachment; cha—and; gihyate—can be controlled

《博伽梵歌》(于伽梵文譯本)6.36:

: |

: || 36||

asayattman yogo duhprpa iti me mati

vahytman tu yatat hakyo ’vptum upyata

我(me)认为(mati)如此(iti):不约束的(asayata)心意(tman)难以达成(duhprpa)瑜伽(yogo),但(tu)控制(vahya)心意(tman),通过适当的方法(upyata)凭借努力(yatat)可能(hakya)达成(avptum)瑜伽。

asanyata-tman—one whose mind is unbridled; yoga—Yog; duhprpa—difficult to attain; iti—thus; me—my; mati—opinion; vahya-tman—by one whose mind is controlled; tu—but; yatat—one who strives; hakya—possible; avptum—to achieve; upyata—by right means

《博伽梵歌》(于伽梵文譯本)6.37:

|

: : |

|| 37||

arjuna uvcha

ayati hraddhayopeto yogch chalita-mnasa

aprpya yoga-sansiddhi k gati kiha gachchhati

阿周那(arjuna)说(uvcha):

拥有(upeta)信仰(hraddhaya)而松懈(ayati),思想(mnasa)从瑜伽(yogch)偏离(chalita),未能达到(aprpya)瑜伽(yoga)最高级的圆满(sansiddhi),克里希那(kiha)啊,走向(gachchhati)哪种(k)归宿(gati)。

arjuna uvcha—Arjun said; ayati—lax; hraddhay—with faith; upeta—possessed; yogt—from Yog; chalita-mnasa—whose mind becomes deviated; aprpya—failing to attain; yoga-sansiddhim—the highest perfection in yog; km—which; gatim—destination; kiha—Shree Krishna; gachchhati—goes

《博伽梵歌》(于伽梵文譯本)6.38:

|

: || 38||

kachchin nobhaya-vibhrahah chhinnbhram iva nahyati

apratihho mah-bho vimho brahmaa pathi

大(mah)臂(bho)阿周那啊,在梵(brahmaa)路(pathi)上会不会困惑(vimho),没有任何支持(apratihho),就像(iva)撕裂的(chhinna)云(abhram),尽管(kachchin)二者都(ubhaya)不(na)偏离(vibhrahah)。

kachchit—whether; na—not; ubhaya—both; vibhraha—deviated from; chhinna—broken; abhram—cloud; iva—like; nahyati—perishes; apratihha—without any support; mah-bho—mighty-armed Krishna; vimha—bewildered; brahmaa—of God-realization; pathi—one on the path

《博伽梵歌》(于伽梵文譯本)6.39:

: |

: || 39||

etan me sanhaya kiha chhettum arhasyahehata

tvad-anya sanhayasysya chhett na hyupapadyate

你能为我(me)完全(arhasyahehata)驱散(chhettum)疑惑(sanhaya),克里希纳(kiha),除了(anya)你(tvat)肯定(hi)再不能(na)找到(upapadyate)去除(chhett)这个(asya)疑惑(sanhayasya)的人了。

etat—this; me—my; sanhayam—doubt; kiha—Krishna; chhettum—to dispel; arhasi—you can; ahehata—completely; tvat—than you; anya—other; sanhayasya—of doubt; asya—this; chhett—a dispeller; na—never; hi—certainly; upapadyate—is fit

《博伽梵歌》(于伽梵文譯本)6.40:

|

|

|| 40||

hr bhagavn uvcha

prtha naiveha nmutra vinhas tasya vidyate

na hi kalya-kit kahchid durgati tta gachchhati

圣(hr)薄伽梵(bhagavn)说(uvcha):

帕尔塔之子啊(prtha),这世上(iha)和下一世(amutra)永(eve)不(na)会破坏(vinhas)他的(tasya)存在(vidyate),我的朋友(tta)啊,行善之人(kahchid)肯定(hi)不(na)(kalya-kit)堕入(gachchhati)恶道(durgati)。

hr-bhagavn uvcha—the Supreme Lord said; prtha—Arjun, the son of Pritha; na eva—never; iha—in this world; na—never; amutra—in the next world; vinha—destruction; tasya—his; vidyate—exists; na—never; hi—certainly; kalya-kit—one who strives for God-realization; kahchit—anyone; durgatim—evil destination; tta—my friend; gachchhati—goes

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有