标签:
杂谈 |
《瑜伽经》(于伽梵文譯本)2.51:
वाह्याभ्यन्तरविषयाक्षेपी चतुर्थः॥५१॥
Vāhyābhyantaraviṣayākṣepī caturthaḥ||51||
呼吸控制第四種(caturthaḥ)方法,是在對外部的(vāhya)吸氣和內部的(ābhyantara)呼氣時,超越(ākṣepī)呼與吸的範圍(viṣaya)。
The fourth (kind of Prāṇāyāma) (caturthaḥ) transcends or excels (ākṣepī) the sphere of influence (viṣaya) of External (vāhya) and Internal (ābhyantara) (Operations)||51||
《瑜伽经》(于伽梵文譯本)2.52:
ततः क्षीयते प्रकाशावरणम्॥५२॥
Tataḥ kṣīyate prakāśāvaraṇam||52||
隨後(tatas)逐步去除(kṣīyate)遮蔽(āvaraṇam)光芒(prakāśa)的面紗。
Through that (tatas), the veil (āvaraṇam) over Prakāśa --i.e. "over the revelation of true knowledge"-- (prakāśa) is attenuated (kṣīyate)||52||
《瑜伽经》(于伽梵文譯本)2.53:
धारणासु च योग्यता मनसः॥५३॥
Dhāraṇāsu ca yogyatā manasaḥ||53||
並且(ca)這樣心念(manasaḥ)更適合(yogyatā)專注(dhāraṇāsu)的練習。
Mental (manasaḥ) fitness or aptitude (yogyatā) for the dhāraṇā-s or concentration practices (dhāraṇāsu) (is) also (ca) (developed)||53||
《瑜伽经》(于伽梵文譯本)2.54:
स्वविषयासम्प्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः॥५४॥
Svaviṣayāsamprayoge cittasya svarūpānukāra ivendriyāṇāṁ pratyāhāraḥ||54||
感官(indriyāṇām)不與它們自身(sva)的對象(viṣaya)接觸(asamprayoge),就像(iva)模仿(anukāraḥ)心的(chittasya)原本型態(sva-rūpa) ,這就是攝心(pratyāhāraḥ)。
Pratyāhāra or the Withdrawal (pratyāhāraḥ) of Indriya-s --5 Jñānendriya-s or powers of perception, and 5 Karmendriya-s or powers of action-- (indriyāṇām) (is), as it were (iva), a following (anukāraḥ) the essential nature (sva-rūpa) of mind (cittasya) (by those very Indriya-s), when separated (asamprayoge) from their (corresponding) (sva) objects (viṣaya)||54||
《瑜伽经》(于伽梵文譯本)2.55:
ततः परमा वश्यतेन्द्रियाणाम्॥५५॥
Tataḥ paramā vaśyatendriyāṇām||55||
因此(tatas),感官(indriyāṇām)得到至高的(paramā) 控制(vaśyatā)。
From that (Pratyāhāra or Withdrawal) (tatas), supreme (paramā) mastery or control (vaśyatā) of the Indriya-s --5 Jñānendriya-s or powers of perception, and 5 Karmendriya-s or powers of action-- (indriyāṇām) (arises)||55||
Here concludes the Second Section dealing with practice