标签:
杂谈 |
Week 12 Day 3 (总第69/288天)
《梵英双语零基础》(于伽老师主讲)
A little effort every day, you will make a big difference.每天努力一点点,你会有很大的不同。
一、复习
1、元音:ऋ(ṛ)-ॠ(ṝ )
2、例词:कृष्ण kṛṣṇa、प्रकृति(prakṛti)
3、例句:
《瑜伽經》(于伽梵文譯本)1.19:
भवप्रत्ययो विदेहप्रकृतिलयानाम्॥१९॥
Bhava pratyayo videha prakṛtilayānām||19||
存在於(bhava)這種境界(pratyayaḥ),身體消失(videha),與自然(prakṛti)融合(layānām)。
二、今日梵语:
1、短元音ऋ ṛ是从一个r音和一个元音拼成的音节简缩而成,而且往往是来自अर् ar或者र ra的简缩音。它可以算是一个颤舌的ri 音,起着构成音节的母音作用。一个纯粹的ऋ ṛ,在多大程度上是一个元音——元音音值,对于这个问题,古今梵学家尚无定论!——斯坦茨勒《梵文基础读本》
2、也另有主张这俩元音是不颤的卷舌音ri。也有的发弹舌的le,等等,此组元音发音种类纷杂,五花八门。
3、例词: समृतय(smṛtayaḥ)
三、注释
《瑜伽經》(于伽梵文譯本)1.6:प्रमाणविपर्ययविकल्पनिद्रास्मृतयः॥६॥
Pramāṇa viparyaya vikalpa nidrā smṛtayaḥ||6||
正知(pramāṇa)、錯知(viparayaya)、錯覺(vikalpa)、睡眠(nidrā)和记忆(smṛtayaḥ)。
四、作业
1、读写10遍例词:कृष्ण kṛṣṇa、प्रकृति(prakṛti)、समृतय(smṛtayaḥ)
2、读写2遍例句:
《瑜伽經》(于伽梵文譯本)1.19:
भवप्रत्ययो विदेहप्रकृतिलयानाम्॥१९॥
Bhava pratyayo videha prakṛtilayānām||19||
存在於(bhava)這種境界(pratyayaḥ),身體消失(videha),與自然(prakṛti)融合(layānām)。