标签:
杂谈 |
प्रवेशः 第一册 梵语:入门 प्रथमः पाठः 第一课
gizonazale 2017-09-04 10:29:47
这是一套印度式教学法的梵语教材第一册的汉化版。输洛迦和谚语部分从梵文直译而不假英文转译,文化介绍方面笔者也尽力按照中印千年文化交流成果循例翻译,杜绝夹生的英文转译。第一课介绍《第一册:入门》的教学体例和天城体字母。梵语发音介绍部分汉化版基本另起炉灶。
前言:
诚如之前豆瓣广播零星提到过的,苦于国内没有趁手好用的用汉语讲述的梵语教材,现开课的国内各大学又高冷地沿用stenzler、perry、maurer等西方大牛编撰的多从拉丁希腊角度出发的经典教材而没打算自己出一本,近年来出版过的所谓汉语讲述的教材更像是给入过门的科班学生的对勘选读(parse得的确够彻底够啰嗦,但是初学者用不上,中上级学习者没必要),所以我个人在用过了stenzler和perry之后,仍打算找寻合适的对有心学习梵语的朋友入门友好的梵语教材。
三宝/三相神/三位一体/(随便神马)保佑,最终给我找到了一套印度出版的给本国人用的梵语教材,术语采取印度传统、教学风格路线完全不同于西方英法德等列强的教学模式,一见便心生欢喜。一套四本:分别是《梵语:入门》、《梵语:熟习》、《梵语:笃学》、《梵语:遍知》。每一册对应一个阶段,一册共十课基本课、一课变位变格总结表、一课模拟考试,最后还配上对外文宣(梵语与最早的数学、梵语与最早的化学冶金学、梵语与各种现代科技成就……)。依照原教学安排,拿出平时零星时间一册自学半年(太慢了),两年四册过后可以打下坚实基础(有够笨有够慢的),用传统梵语术语思维体系按需学习更为高级的梵语文学文献不成问题。
虽说这套书很棒,但是如果还是囿于英文为媒介语,自然事倍功半。所以萌生了这么个权当是给自己复习梵语且试着用印度式角度理解看待学习过程的念头,打算慢慢全文手打并汉化翻译,然后贴出来。目前已经把下面这本第一册给全文手打译完了(略过文宣部分),正在译第二册:
पत्रालयद्वारा संस्कृतम् - प्रवेशः
评价人数不足
2015 / संस्कृतभारती
目前我所了解到,有部分从业人员有不好的倾向,要把梵语学习妖魔化,变成一种玄而又玄的“学不来”语,动不动就给人开又长又臭的所谓“经典必读”的书单,从而突出智力上的优越性以吓跑可能只是因为看了印度剧/纹身/练瑜伽/佞佛/念咒/纯粹无聊……而对这门语言稍微感一点兴趣的小白外行。我倒不是说觉得梵语学习易如反掌,但是梵语再怎么难,它也是一门有着无数前辈研究得比较透彻的出版过无数教材的一门有着成熟教学体系的古典语言。它也许规则很繁琐,但还不至于像破译断垣残壁上只言片语的死语那样学不来。(我觉得数学分析和量子物理难多了~)
所以为了避免有兴趣于梵语梵文的友邻们重蹈我之前痛苦寻觅而不得的覆辙从一开始就失去信心,我汉化了这套教材,希望有帮到哪怕是因为好奇而想一瞥的友邻们。也希望友邻中的各位大牛能够不吝赐教,怒斥并指正我译文中难免的舛错。
那么,开始第一课的旅程吧!
।। आरब्धम् उत्तमजनाः न परितजन्ति ।। ārabdham uttamajanāḥ na parityajanti 事始未竟,上士不弃。
字母表
元音
अ आ इ ई उ ऊ ऋ ॠ ऌ ए ऐ ओ औ अं अः
a ā i ī u ū ṛ ṝ ḷ e ai o au aṃ aḥ
* ऌ 这个元音不见于其他语音。
* अ इ उ ऋ ऌ - 这些是短元音。
* आ ई ऊ ॠ - 这些是长元音。(注:ऌ对应的长元音ॡ ḹ在古典梵语中不出现,故本教材略去)
* ए ऐ ओ औ - 这些是长元音,也是双元音(梵语中这些音没有对应的短元音)。
* अं 是随音 अः 是止音。
辅音
कवर्गः - क ख ग घ ङ
ka kha ga gha ṅa
चवर्गः - च छ ज झ ञ
ca cha ja jha ña
टवर्गः - ट ठ ड ढ ण
ṭa ṭha ḍa ḍha ṇa
तवर्गः - त थ द ध न
ta tha da dha na
पवर्गः - प फ ब भ म
pa pha ba bha ma
अवर्गीयव्यञ्जनानि य र ल व श ष स ह
ya ra la va śa ṣa sa ha
辅音字母下的符号(्)表示这个字母只发辅音本身,不带元音。例如:क् - k
ङ, ञ, ण, न, म 这五个字母为鼻音字母。
字母发音
元音
* अ a 发央元音[ə]h或次开央元音[ɐ],前者类似英语about中的a,后者类似汉语粤方言“金”gam的a或德语Schreiber中的er
* आ ā 发开前不圆唇长元音[aː],发汉语“大”da中的a或英语father中的a
* इ i 发闭前不圆唇短元音[i],类似英语lily中的i
* ई ī 发闭前不圆唇长元音[iː],类似英语meet中的ee
* उ u 发闭后圆唇短元音[u],类似英语full中的u
* ऊ ū 发闭后圆唇长元音[uː],类似英语fool中的oo
* ऋ ṛ 发儿化元音[ɹ̩]或成音节的流音[ɽ̍],可用类似ri的音节代替
* ॠ ṝ 发儿化长元音[ɹ̩ː]或成长音节的流音[ɽ̍ː]
* ऌ ḷ 发成音节的流音[l̩],可用类似li的音节代替
* ए e 发半闭前不圆唇长元音[eː],类似英语bet中的e
* ऐ ai 发长音[aːi],类似汉语拼音的ai或英语bite中的i
* ओ o 发半闭后圆唇长元音[oː],类似汉语“国”guo中的o
* औ au 发长音[aːu],类似汉语拼音的ao或英语boat中的oa
* ं ṃ 使得随音符号所标记的音节的元音鼻音化。如आंā念做[ãː],इंiṃ念做[ĩ]
* ः ḥ 本身发清声门擦音[h],但会带出所在音节元音的余音。如अःaḥ念做[əhᵊ],इःiḥ念做[ihⁱ]
辅音
* क k 清不送气喉塞音[k],发汉语拼音的g或者英语sky中的k,西班牙语或法语的k
* ख kh 清送气喉塞音[kʰ],发汉语拼音的k或者英语key中的k
* ग g 浊不送气喉塞音[g],发英语go中的g
* घ gh 浊送气喉塞音[ɡʱ],汉语普通话和英语中均无类似发音,发ग的送气音
* ङ ṅ 软腭鼻音[ŋ],即俗称的后鼻音,发汉语拼音和英语中的ng
* च c 清不送气硬腭塞音[c]或清不送气龈颚塞擦音[t̠͡ɕ],可发汉语拼音的j的音
* छ ch 清送气硬腭塞音[cʰ]或清送气龈颚塞擦音[t̠͡ɕʰ],可发汉语拼音的q的音
* ज j 浊不送气硬腭塞音[ɟ]或浊不送气龈颚塞擦音[d͡ʑ],汉语普通话中无类似发音,南方保留浊音的方言中(如上海话“全”的声母)有此发音
* झ jh 浊送气硬腭塞音[ɟʱ]或浊送气龈颚塞擦音[d͡ʑʱ],汉语和英语中均无类似发音,发字母ज的送气音
* ञ ñ 硬腭鼻音[ɲ],发法语的gn、西班牙语的ñ的音,近似发英语中onion的ni的组合
* ट ṭ 清不送气卷舌塞音[ʈ],舌头上卷顶到硬腭,发近似汉语拼音d或英语stay的t的音
* ठ ṭh 清不送气卷舌塞音[ʈʰ],舌头上卷顶到硬腭,发近似汉语拼音t或英语t的音
* ड ḍ 浊不送气卷舌塞音[ɖ],舌头上卷顶到硬腭,发近似英语day中d的音
* ढ ḍh 浊不送气卷舌塞音[ɖʱ],舌头上卷顶到硬腭,汉语和英语中均无类似发音,发字母ड的送气音
* ण ṇ 卷舌鼻音[ɳ],舌头上卷顶到硬腭,发近似汉语拼音或英语的n的音
* त t 清不送气齿塞音[t̪],舌头顶至齿背,发汉语拼音普通的d的音
* थ th 清送气齿塞音[t̪ʰ],舌头顶至齿背,发汉语拼音普通的t的音
* द d 浊不送气齿塞音[d̪],舌头顶至齿背,汉语普通话中无类似发音,南方保留浊音的方言中(如上海话“大”的声母)有此发音
* ध dh 浊不送气齿塞音[d̪ʱ],舌头顶至齿背,汉语和英语中均无类似发音,发字母द的送气音
* न n 齿鼻音[n],即俗称的前鼻音,发汉语拼音和英语中n的发音
* प p 清不送气双唇塞音[p],发汉语拼音中b或英语spy中p的发音
* फ ph 清送气双唇塞音[pʰ],发汉语拼音中p或英语put中p的发音
* ब b 浊不送气双唇塞音[b],发英语boy中b的发音,汉语普通话中无类似发音,南方保留浊音的方言中(如上海话“朋”的声母)有此发音
* भ bh 浊送气双唇塞音[bʱ],汉语和英语中均无类似发音,发字母ब的送气音
* म m 双唇鼻音[m],发汉语拼音和英语中m的发音
* य y 硬腭近音[j],英语中俗称半元音,发英语中y的发音
* र r 齿龈颤音[r]或俗称大舌颤音,发西班牙语、意大利语中的大舌颤音r
* ल l 齿边近音[l],发汉语拼音和英语中l的发音
* व v 唇齿近音[ʋ]或浊唇齿擦音[v],发近似英语中v的发音
* श ś 清龈颚擦音[ɕ],发汉语拼音中x的发音
* ष ṣ 清卷舌擦音[ʂ],发汉语拼音中sh的发音
* स s 清齿龈擦音[s],发汉语拼音中s的发音
* ह h 浊声门擦音[ɦ],发近似英语中h的发音但带有声带的振动,要注意,在梵语中h是浊音
元音符号(guṇita)
- ा ि ी ु ू ृ ॄ ॢ े ै ो ौ ं ः
a ā i ī u ū ṛ ṝ ḷ e ai o au aṃ aḥ
क का कि की कु कू कृ कॄ कॢ के कै को कौ कं कः
ka kā ki kī ku kū kṛ kṝ kḷ ke kai ko kau kaṃ kaḥ
कॢ - 这个音节组合相当罕见(译注:可能是我见得少,至少目前为止在古典梵语中只学过一个含ḷ的动词词根)。
辅音叠加
两个或多个辅音合起来念,中间没有元音,构成辅音叠加。
例:त् + म = त्म; ष् + ण = ष्ण; त् + र् + य = त्र्य
t + ma = tma; ṣ + ṇa = ṣṇa; t + r + ya = trya
更多的辅音叠加的例子:
क्क ग्र्य व्य ड्ग श्य त्स
kka grya vya ḍga śya tsa
क्त ग्ल व्र ड्म श्र त्स्न
kta gla vra ḍma śra tsna
क्त्व ग्व श्च ड्य श्ल त्स्य
ktva gva śca ḍya śla tsya
क्न घ्न श्न ड्व श्व ट्व
kna ghna śna ḍva śva ṭva
क्म घ्य च्च ढ्य ष्क द्द
kma ghya cca ḍhya ṣka dda
辅音叠加字母要反复读。随着课文的学习深入,这些发音就会深深印刻在你脑海中。
词
梵语单词由音节构成。
例如:देवः आत्मा बालः पठति
devaḥ ātmā bālaḥ paṭhati
句子
句子由两个至多个词构成。
बालः पठति। - bālaḥ paṭhati. सीता गायति। - sītā gāyati.
१. भाषाभ्यासः
वर्तमानकालः 现在时
प्रथमपुरुषः एकवचनम् 第三人称单数
१. बालः पठति। bālaḥ paṭhati = 男孩读
२. शिष्यः नमति। śiṣyaḥ namati = 学生礼敬
३. अग्रजः वदति। agrajaḥ vadati = 哥哥说
४. जनकः पश्यति। janakaḥ paśyati = 父亲看
५. पितृव्यः पृच्छति। pitṛvyaḥ pṛcchati = 叔叔(伯父)问
६. पुत्रः गच्छति। putraḥ gacchati = 儿子走
७. अश्वः धावति। aśvaḥ dhāvati = 马跑
८. वृक्षः फलति। vṛkṣaḥ phalati = 树结果
९. सेवकः तिष्ठति। sevakaḥ tiṣṭhati = 仆人站立
१०. भिक्षुकः अटति। bhikṣukaḥ aṭati = 乞士游荡
११. सः निन्दति। saḥ nindati = 他指责
१२. अयं हसति। ayaṃ hasati = 这人(阳性)笑
१३. सुतः हसति। sutaḥ hasati = 儿子笑
१४. अनुजा क्रीडति। anujā krīḍati = 妹妹玩
१५. अग्रजा खादति। agrajā khādati = 姐姐吃
१६. अम्बा पचति। ambā pacati = 妈妈煮
१७. रमा गायति। ramā gāyati = 罗摩唱
१८. बाला लिखति। bālā likhati = 女孩写
१९. गङ्गा वहति। gaṅgā vahati = 恒河流淌
२०. सीता पिबति। sītā pibati = 悉多喝
२१. अजा चरति। ajā carati = 母山羊吃(草)
२२. सन्ध्या भवति। sandhyā bhavati = (是)夜晚了
२३. सा नयति। sā nayati = 她引导
२४. इयम् इच्छति। iyam icchati = 这人(阴性)想要
२५. पुष्पं विकसति। puṣpaṃ vikasati = 花开
२६. फलं पतति। phalaṃ patati= 果子落
२७. नयनं स्फुरति। nayanaṃ sphurati = 眼睛闪动
२८. मित्रं यच्छति। mitraṃ yacchati = 朋友给
२९. जलं स्रवति। jalaṃ sravati = 水流动
३०. तत् पतति। tat patati = 它落
以上的句子动词是单数形式。当主语只有一个的时候,动词要使用单数形式。下面的句子是复数形式。
प्रथमपुरुषः एकवचनम् 第三人称单数
१. चित्रकाराः लिखन्ति। citrakārāḥ likhanti = 画师们画
२. भारवाहाः वहन्ति। bhāravāhāḥ vahanti = 挑夫们运
३. चोराः धावन्ति। corāḥ dhāvanti = 贼们跑
४. मूर्खाः निन्दन्ति। mūrkhāḥ nindanti = 愚人们责备
५. रजकाः क्षालयन्ति। rajakāḥ kṣālayanti = 洗衣工们洗
६. तक्षकाः तक्षन्ति। takṣakāḥ takṣanti = 木匠们做木工
७. गायकाः गायन्ति। gāyakāḥ gāyanti = 歌者唱
८. नटाः नृत्यन्ति। naṭāḥ nṛtyanti = 舞者舞
९. पाचकाः पचन्ति। pācakāḥ pacanti = 厨师煮
१०. भक्ताः ध्यायन्ति। bhaktāḥ dhyāyanti = 信徒冥想
११. एते नमन्ति। ete namanti = 这些人礼敬
१२. ते जिघ्रन्ति। te jighranti = 他们嗅
१३. इमे स्मरन्ति। ime smaranti = 这些人回忆
१४. एते वदन्ति। ete vadanti = 这些人说
१५. अन्धाः गच्छन्ति। andhāḥ gacchanti = 盲人们走
१६. बधिराः अटन्ति। badhirāḥ aṭanti = 聋人们游荡
१७. कुब्जाः धावन्ति। kubjāḥ dhāvanti = 驼子们跑
१८. मूकाः तिष्ठन्ति। mūkāḥ tiṣṭhanti = 哑巴们站立
१९. नापिताः मुण्डयन्ति। nāpitāḥ muṇḍayanti = 理发师剃
२०. तन्तुवायाः वयन्ति। tantuvāyāḥ vayanti = 织工们织
२१. अम्बाः यच्छन्ति। ambāḥ yacchanti = 母亲们给
२२. अजाः चरन्ति। ajāḥ caranti = 山羊吃(草)
२३. इमाः पश्यन्ति। imāḥ paśyanti = 这些(女人)看
२४. एताः हसन्ति। etāḥ hasanti = 这些(女人)笑
२५. ताः वसन्ति। tāḥ vasanti = 那些(女人)住
२६. पुष्पाणि विकसन्ति। puṣpāṇi vikasanti = 花开
२७. फलानि पतन्ति। phalāni patanti = 果实落
२८. तानि पतन्ति। tāni patanti = 它们落
२९. इमानि स्फुरन्ति। imāni sphuranti = 这些闪动
३०. एतानि पतन्ति। etāni patanti = 这些落
注释
1. 指代人名或者事物的单词称为名词。例如:बालकः, सीता, पुस्तकम् 等等。
2. 名词有(代词也有)三个性,阳性,阴性和中性。
3. 名词的性并不总是跟着事物的实际性来确定。例如:वृक्षः 树,是阳性,而लता 藤蔓是阴性。
4. 名词有八个格和三个数。
5. 单数(ekavacana)用于指代单个事物,复数(bahuvacana)用于指代多于两个的事物。在梵语中还有双数(dvivacana)用于指代两个事物。 例如:बालः क्रीडति। bālaḥ krīḍati 一个男孩玩 बालौ क्रीडतः। bālau krīḍataḥ 两个男孩玩 बालाः क्रीडन्ति। bālāḥ krīḍanti 男孩们玩
6. 动词分为三个人称,即prathamapuruṣa(第三人称) madhyamapuruṣa(第二人称)和 uttamapuruṣa(第一人称),和三个数,单数、双数和复数。
विशेषः
以下语法点十分重要,需要牢记。多花五分钟学习。
-1. 记忆以下单词的变格。
按结尾区分的名词单数双数复数
अकारान्तः पुंलिङ्गः बालशब्दः
以a结尾的阳性单词
बालः一个男孩
बालौ两个男孩
बालाः男孩们
आकारान्तः स्त्रीलिङ्गः शालाशब्दः
以ā结尾的阴性单词
शाला一间学校
शाले两间学校
शालाः众学校
अकारान्तः नपुंसकलिङ्गः फलशब्दः
以a结尾的中性单词
फलम्一个水果
फले两个水果
फलानि一堆水果
-2. 动词
वर्तमानकालः प्रथमपुरुषः
现在时第三人称
पठति他读 पठतः 他俩读 पठन्ति 他们读
注释
1. बालः, बालौ, बालाः 这些是单词词干बाल的变格形式。同样地,शाला, शाले, शालाः是从शाला变来的,फलम्, फले, पलानि是从फल变来的。 一般说来,词干末尾最后一个字母是判断变格种类的依据。例如:词干बाल中有字母ब्,आ,ल्和अ,最后一个字母是अ,所以它是अकार结尾名词。同样地,शाला的最后一个字母是आ,所以它是आकार结尾名词。同理,फल是अकार结尾名词。
2. 所有的अकार结尾阳性名词都和बाल一样变格,所有的आकार结尾隐形名词都和शाला一样变格,所有的अकार结尾中性名词都和फल一样变格。
3. 通常来说,接下来几课的句子动词现在时都和पठति一样变位。
4. 除了युष्मद्(त्वं, युवां, यूयम् 第二人称)和अस्मद्(अहम्, आवां, वयम् 第一人称),当我们提及其他名词时,动词都按照第三人称变化。
5. 以下我们要学到一些词,如तद्(सः/सा/तत्),इदम्(अयम्/इयम्/इदम्),एतद्(एषः/एषा/एतत्)和(कः/का/किम्)等等。这些叫做代词。它们的复数形式一并列在下面。
१. दकारान्तः 'तद्'शब्दः
单数 双数 复数
阳性 सः他 तौ他俩 ते他们
阴性 सा她 ते她俩 ताः她们
中性 तत्它 ते它俩 तानि它们
२. मकारान्तः 'इदम्'शब्दः
单数 双数 复数
阳性 अयम्这 इमौ这俩 इमे这些
阴性 इयम्这 इमे这俩 इमाः这些
中性 इदम्这 इमे这俩 इमानि这些
३. दकारान्तः 'एतद्'शब्दः
单数 双数 复数
阳性 एषः这 एतौ这俩 एते这些
阴性 एषा这 एते这俩 एताः这些
中性 एतत्这 एते这俩 एतानि这些
注意:इदम्和एतद्在意思上没有差别,所以都可以用来指代人或物。
४. मकारान्तः 'किम्'शब्दः
单数 双数 复数
阳性 कः谁 कौ के
阴性 का谁 के काः
中性 किम् 什么、哪个 के कानि
注意:सः/सा/तत्意思是“他/她/它”,但结合上下文,意思有可能会变。例如:सः वृक्षः। 那是一棵树。这里सः意为“那”(在梵语里वृक्षः是阳性,所以要用阳性代词सः)。同样地,सा लता। 那是一颗藤蔓。
अभ्यासः
I. 将辅音字母组成辅音叠加字母。
उदा - ग् + य् + अ = ग्य
१. त् + प् + आ =
२. क् + म् + अ =
३. ष् + य् + ए =
४. स् + फ् + आ =
५. न् + त् + र् + अ =
६. क् + त् + व् + आ =
७. त् + म् + य् + अम् =
II. 将下列单词按照阴阳中性分类。
बालः, सुता, शिष्यः, फलम्, सः, सा, जलम्, तत्, बाला, पुत्रः, सेवकः, अम्बा, पुष्पम्, नयनम्, अजा
III. 回答下列问题。
अ.
१. कः पठति? २. कः गच्छति? ३. कः अटति? ४. का धावति? ५. कः पश्यति? ६. का खादति? ७. का पिबति? ८. का पचति? ९. किं विकसति? १०. किं स्फुरति?
आ.
१. के लिखन्ति? २. के धावन्ति? ३. काः यच्छन्ति? ४. कानि पतन्ति? ५. कानि गच्छन्ति? ६. काः हसन्ति? ७. काः चरन्ति? ८. के अटन्ति? ९. के वदन्ति? १०. कानि स्फुरन्ति?
IV. 就以下答句用适当的句子提问。
उदा - बालाः गच्छति।
कः गच्छति?
१. शिष्याः पठन्ति। २. बाला पश्यति। ३. सेवकः तिष्ठति। ४. जलं स्रवति। ५. सः निन्दति। ६. वृक्षाः फलन्ति। ७. पुस्तकं पतति। ८. सन्ध्या भवति। ९. अनुजा क्रीडति। १०. भक्ताः नमन्ति।
V. 把下列句子改为复数形式。
उदा - बालकः गच्छति। - बालकाः गच्छन्ति।
१. भारवाहः वहति। २. मूकः पश्यति। ३. अन्धः खादति। ४. सः धावति। ५. सा पठति। ६. एतत् पतति। ७. किं विकसति? ८. रजकः क्षालयति।
VI. 用括号里动词的合适形式填空。
उदा - बालिका गच्छति। (गच्छ्)
१. नटाः ____। (नृत्य) २. भक्तः ____। (ध्याय) ३. एते ____। (हस) ४. पाचकाः ____। (क्षालय) ५. वाहनानि ____। (तिष्ठ) ६. मूर्खः ____। (निन्द) ७. चोरः ____। (धाव) ८. एताः ____। (क्रीड)
VII. 写出以下单词对应的单数/复数。
सः, ताः, एते, अयम्, किम्, सा, इमे, ते, का, एतत्, कानि, इयम्, काः, इदम्, एताः, इमानि
२. व्यावहारिकशब्दाः
बन्धुवाचकशब्दाः
पुंलिङ्गशब्दाः
* जनकः janakaḥ 父亲
* पिता (ऋकारान्तः) pitā 父亲
* पितामहः pitāmahaḥ 爷爷
* मातामहः mātāmahaḥ 外公
* पुत्रः putraḥ 儿子
* सहोदरः sahodaraḥ 兄弟
* अग्रजः agrajaḥ 哥哥
* अनुजः anujaḥ 弟弟
* मातुलः mātulaḥ 叔叔
* पतिः (इकारान्तः) patiḥ 丈夫
* श्वशुरः śvaśuraḥ 岳父
* पौत्रः pautraḥ 孙子
* जामाता (ऋकारान्तः) jāmātā 女婿
* स्नेहितः snehitaḥ 朋友
* मित्रम् (नपुं) mitram 朋友 (注:这个词在梵语里很常用,是中性词)
स्त्रीलिङ्गशब्दाः
* जननी jananī 母亲
* माता (ऋकारान्तः) mātā 母亲
* पितामही pitāmahī 奶奶
* मातामही mātāmahī 外婆
* पुत्री putrī 女儿
* सहोदरी sahodarī 姐妹
* अग्रजा agrajā 姐姐
* अनुजा anujā 妹妹
* मातुलानी mātulānī 姨妈
* भार्या bhāryā 妻子
* भ्रातृजाया bhrātṛjāyā 嫂子
* स्नुषा snuṣā 儿媳
* श्वश्रूः śvaśrūḥ 婆婆
३. प्रहेलिका
在梵语里有许多耐人寻味的谜语,有助开发智力。谜语梵语叫做प्रहेलिका。在接下来的单元里,谜语以诗歌的形式呈现。
अस्थि नास्ति शिरो नास्ति बाहुरास्ति निरङ्गुलिः। 无骨无头,有臂无指;
asthi nāsti śiro nāsti bāhurāsti niraṅguliḥ
नास्ति पादद्वयं गाढम् अङ्गमालिङ्गति स्वयम्।। 无腿无脚,紧紧抱人。
nāsti pādadvayaṃ gāḍham aṅgamāliṅgati svayam
(谜底:衣服)
४. सङ्ग्राह्यविषयाः
(在这一单元里,会给出一到两首适于每日念诵的诗歌。含义也附在后面)
गुरुः 上师颂
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः। 亦梵亦遍入,师亦大自在;
गुरुः साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः।। 上师即超梵,顶礼彼圣师
(对应的吟诵可以在https:///watch?v=25YCfRo2b3E上听,豆瓣不支持嵌入)
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया। 藉慧之药棍,除无明翳暗;
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः।। 因眼复明故,顶礼彼圣师
(对应的吟诵可以在https:///watch?v=enRqtR8lnZ4上听,豆瓣不支持嵌入)
५. संस्कृतवा्गयपरिचयः
(在这一单元,简要介绍梵语文学)
वेदाः 吠陀
吠陀一共有四部:《梨俱吠陀》(歌咏明论 ऋग्वेद)、《夜柔吠陀》(祭祀明论 यजुर्वेद)、《娑摩吠陀》(赞颂明论 सामवेद)和《阿闼婆吠陀》(禳灾明论 अथर्वणवेद)。每一部吠陀主要由四部分构成:吠陀本集(संहित)、梵书(ब्राह्मण)、森林书(आरण्यक)和奥义书(उपनिषद्)。
除此分法外,吠陀也可以分为仪轨部(कर्मकाण्ड)和智慧部(ज्ञानकाण्ड)。
《梨俱吠陀》是世界上最古老的文献之一。它分为八章(अष्टक)和十卷(मण्डल)。《梨俱吠陀》主要是歌咏。而一些有教化意义的话也能在里面找到,如“अक्षैः मा दीव्य।”“勿玩骰子”“कृषिम् इत् कृषस्व।”“要耕作”等。
《夜柔吠陀》分为两部分,白夜柔吠陀(शुक्ल यजुर्वेद)和黑夜柔吠陀(कृष्ण यजुर्वेद)。主要包含了祭祀仪式中使用的经文。属于黑夜柔吠陀的《鹧鸪氏奥义书》(तैत्तिरीय उपनिषद्)中包含了著名的教诲,如“सत्यं वद, धर्मं चर।”(说真理,行正法)。
《娑摩吠陀》中有大量的赞颂。里面既有一些《梨俱吠陀》的经文,也有独创的经文。
一些有价值的吠陀经文
१. सत्यं धर्मश्चैतानि मा माहासिषुः 真理正法,万勿离我!
२. मा गृधः कस्यस्विद्धनम्। 勿觊觎他人财物
३. शं नो भवतु द्विपदे शं चतुष्पदे। 二足及四足,愿吾众吉祥
吠陀六支是辅助理解吠陀的学问。它们是:
式叉(श्रिक्षा),语音学;毗迦罗那(व्याकरण),语法学;阐陀(छन्दस्),韵律学;尼禄多(निरुक्त),词源学;树提(ज्योतिष),天文学;劫波(कल्प),宗教仪轨。
式叉有九种文献,毗迦罗那有八种文献。
६. कथा 小故事
बुद्धिमान् शिष्यः
काशीनगरे एकः पण्डितः वसति। पण्डितसमीपम् एकः शिष्यः आगच्छति। शिष्यः वदति - " आचार्य! विद्याभ्यासार्थम् अहम् आगतः।"
पण्डितः शिष्यबुद्धिपरीक्षार्थं पृच्छति - "वत्स! देवः कुत्र अस्ति?"
शिष्यः वदति - "गुरो! देवः कुत्र नास्ति? कृयपा भवान् एव समाधानं वदतु।"
सन्तुष्टः गुरुः वदति - "देवः सर्वत्र अस्ति। देवः सर्वव्यापी। त्वं बुद्धिमान्। अतः विद्याभ्यासार्थम् अत्रैव वस।"
buddhimān śiṣyaḥ
kāśīnagare ekaḥ paṇḍitaḥ vasati. paṇḍitasamīpam ekaḥ śiṣyaḥ āgacchati. śiṣyaḥ vadati - " ācārya! vidyābhyāsārtham aham āgataḥ."
paṇḍitaḥ śiṣyabuddhiparīkṣārthaṃ pṛcchati - "vatsa! devaḥ kutra asti?"
śiṣyaḥ vadati - "guro! devaḥ kutra nāsti? kṛyapā bhavān eva samādhānaṃ vadatu."
santuṣṭaḥ guruḥ vadati - "devaḥ sarvatra asti. devaḥ sarvavyāpī. tvaṃ buddhimān. ataḥ vidyābhyāsārtham atraiva vasa."
聪明的学生
在迦尸城住着一位学者。一个学生来到学者处,说:“老师!我为学习而来。”
为了考察学生聪明与否,学者问:“孩子啊!神在何处?”
学生说:“老师!神何处不在?请您回答我!”
老师很高兴,说:“神无处不在。神是遍在的。你很聪明。这样,你就住下学习吧。”
एतेषाम् उत्तरं लिखत।
१. पण्डितः कुत्र वसति? २. पण्डितः किमर्थं प्रश्नं पृच्छति? ३. सन्तुष्टः गुरुः अन्ते किं वदति?
७. संस्कृतब्यवहारः
在这一单元,会给出一些梵语的日常会话句子。在家里时,朋友同事聚会时,不妨试着用用看。只要勤加练习,你也可以把梵语作为交际口语哦。
* हरिः ॐ 你好
* नमस्ते / नमस्कारः 你好
* सुप्रभातम् 早安
* शुभमध्याह्नः 午安
* शुभसन्ध्या 晚上好
* शुभरात्रिः 晚安
* धन्यवादः 谢谢
* स्वागतम् 欢迎
* मान्ये / अर्ये 女士
* श्रीमन् 先生
* अस्तु 好的/ O.K.
* कृपया 请
* चिन्ता मास्तु 别担心
* क्षम्यताम् 劳驾
* पुरः मिलामः 再见
* साधु साधु 很好很好(善哉善哉)
* उत्तमम् 非常好
* बहु समीचीनम् 非常棒
* शुभाशयाः 祝安
* अभिनन्दनानि 恭喜
८. सुभाषितम् 格言
अयं निजः परो वेति गणना लघुचेतसाम्। 思“此我或彼”,浅薄心之份;
ayaṃ nijaḥ paro veti gaṇanā laghucetasām
उदारचरितानां तु वसुधैव कुटुम्बकम्।। 景行深思者,举世可为家。
udāracaritānāṃ tu vasudhaiva kuṭumbakam
प्रवेशः - प्रथमः पाठः प्रश्नाः 第一课小测验
1. ग和न配上所有元音并写出组合。
2. 根据下面转写写出对应的天城体梵文: १. nayanam २. devālayaḥ ३. veṇunādaḥ ४. yamunā ५. vighnaḥ ६. matsyaḥ
3. 翻译成梵文。
* 1.一匹马跑
* 2.这男人笑
* 3.妹妹玩耍
* 4.一朵花开
* 5.一个朋友给
* 6.信徒们顶礼
* 7.男孩们跑
* 8.叶子落
* 9.女孩们跳舞
* 10.聋子走
4. 用梵语回答。
* १. कः पृच्छति?
* २. कानि पतन्ति?
* ३. कः हसति?
* ४. का पिबति?
* ५. किं विकसति?
* ६. के अटन्ति?
* ७. के वहन्ति?
* ८. काः वसन्ति?
5. 写出对应梵语单词。 उदा - 这个人(阳性)- सः 1、 这个人(阴性); 2、她;3、谁(阳单);4、这些(中);5、这(中);6、哪些(中复);7、这些(阳);8、这些人(阴);9、他们(阳);10、她们
第一课结束!
(我用的是markdown来写的,所以表格实现部分真的比较坑爹。啥时候markdown能把表格的语法弄得像人话一点就谢天谢地了~并且哪位能够告诉我,为什么markdown贴到豆瓣日记格式会变得更挫?现在的豆瓣日记的表格怎么实现?谢谢!)