标签:
杂谈 |
Week 9 Day 1 (总第49/288天)
《梵英双语零基础》(于伽老师主讲)
A little effort every day, you will make a big difference.每天努力一点点,你会有很大的不同。
一、复习
Sanskrit梵语复习
(一)、元音:अ(a)-आ(ā);इ(i)-ई(ī);उ(u)-ऊ(ū);ए(e)-ऐ(ai)
(二)、例词:
1、अ(a):अथ(atha)、योग(yoga)、अनुशासनम्(anuśāsanam)
2、आ(ā):आसन(āsana)、आननद(ānanda)、महा(mahā)
3、इ(i):चित(citta)、निद्रा(nidrā)、इडा(iḍā)
4、ई(ī):ईश्वर(īśvara)、वीरासन(vīrāsana)、वीरभद्रासन (Vīrabhadrāsana)
5、उ(u):पुरुष(puruṣa)、मुद्रा(mudrā)、उपनिषद्(upanișad)
6、ऊ(ū):सारूप्य(sārūpya)、मूलाधार(mūlādhāra)、विभूति(vibhūti)
7、ए(e):एक(ek)、वेद(Veda)、एव(eva)
8、ऐ(ai):वैराग्य(vairāgya)、कैवल्य(kaivalya)、मैत्री(maitrī)
二、今日梵语
1、梵语元音8:ओ (o)
2、这是一个“a + u”的双元音,一开始像“pot”里面的“o”音,最后有点“put”里的“u”音,这是一个长母音,属于喉唇音。
3、写法:आ+े/ा+े
4、例词:निरोध(nirodha)
5、例句:
《瑜伽經》(于伽梵文譯本)1.2:योगश्चित्तवृत्तिनिरोधः॥२॥
Yogaś citta vṛtti nirodhaḥ||2||
瑜伽(yogaś)是对心(citta)的變化(vṛtti)的控制(nirodhaḥ)。
《瑜伽经》(于伽梵文译本)1.12:अभ्यासवैराग्याभ्यां तन्निरोधः॥१२॥
Abhyāsa vairāgyābhyāṁ tannirodhaḥ||12||通过(abhyām)反覆习练(abhyāsa)和不执着(vairāgya),可以控制(nirodhaḥ)那些(tat)心的变化。
三、注解
Nirodha is a Sanskrit term meaning "cessation" or "removal." The great sage Patanjali used this term in his legendary definition of yoga in the second sutra of the Yoga Sutras: “yoga-citta-vritti-nirodha,” which can be translated as “yoga is the removal of the fluctuations of the mind.”
cessation:(暂时)停止,休止,中断
removal:除去;搬迁;免职;移走
四、作业
1)抄写并朗读5遍(一)、元音:अ(a)-आ(ā);इ(i)-ई(ī);उ(u)-ऊ(ū);ए(e)-ऐ(ai)
2)抄写并翻译(二)、例词:
1、अ(a):अथ(atha)、योग(yoga)、अनुशासनम्(anuśāsanam)
2、आ(ā):आसन(āsana)、आननद(ānanda)、महा(mahā)
3、इ(i):चित(citta)、निद्रा(nidrā)、इडा(iḍā)
4、ई(ī):ईश्वर(īśvara)、वीरासन(vīrāsana)、वीरभद्रासन (Vīrabhadrāsana)
5、उ(u):पुरुष(puruṣa)、मुद्रा(mudrā)、उपनिषद्(upanișad)
6、ऊ(ū):सारूप्य(sārūpya)、मूलाधार(mūlādhāra)、विभूति(vibhūti)
7、ए(e):एक(ek)、वेद(Veda)、एव(eva)
8、ऐ(ai):वैराग्य(vairāgya)、कैवल्य(kaivalya)、मैत्री(maitrī)
3)、读写10遍梵语元音8:ओ (o)
4)、读写10遍例词:निरोध(nirodha)
5)、读写2遍例句:
《瑜伽經》(于伽梵文譯本)1.2:योगश्चित्तवृत्तिनिरोधः॥२॥
Yogaś citta vṛtti nirodhaḥ||2||
瑜伽(yogaś)是对心(citta)的變化(vṛtti)的控制(nirodhaḥ)。
《瑜伽经》(于伽梵文译本)1.12:अभ्यासवैराग्याभ्यां तन्निरोधः॥१२॥
Abhyāsa vairāgyābhyāṁ tannirodhaḥ||12||通过(abhyām)反覆习练(abhyāsa)和不执着(vairāgya),可以控制(nirodhaḥ)那些(tat)心的变化。