加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《博伽梵歌》2.61-2.72(于伽梵文譯本)

(2018-02-24 20:20:37)
标签:

杂谈

《博伽梵歌》2.61-2.72(于伽梵文譯本)

《博伽梵歌》(于伽梵文譯本)2.61:

tāni sarvāṇi saṃyamya yukta āsīta mat-paraḥ

vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā

牢牢控制(saṃyamya)所有(sarvāṇi)那些感官(tāni),因專念於(yuktah)這樣處於(āsīta)與我的關係(mat-paraḥ),他的(yasya)感官(indriyāṇi)肯定地(hi)在完全的服從下(vaśe),他的(tasya)智慧(prajñā)堅定不移(pratiṣṭhitā)。

《博伽梵歌》(于伽梵文譯本)2.62:

dhyāyato viṣayān puṃsaḥ sańgas teṣūpajāyate

sańgāt sañjāyate kāmaḥ kāmāt krodho 'bhijāyate

當深思著(dhyāyataḥ)感官對象(viṣayān),那人的(puṃsaḥ)執著(sańgaḥ)在感官對象中(teṣu)產生(upajāyate),執著(sańgāt)發展(sañjāyate)慾望(kāmaḥ),由慾望(kāmāt)產生明顯('bhijāyate)憤怒(krodho)。

《博伽梵歌》(于伽梵文譯本)2.63:

krodhād bhavati sammohaḥ sammohāt smṛti-vibhramaḥ

smṛti-bhraṃśād buddhi-nāśo buddhi-nāśāt praṇaśyati

由憤怒(krodhād)產生(bhavati)完全的愚痴(sammohaḥ),由愚痴(sammohāt)而記憶的(smṛti)迷亂(vibhramaḥ),記憶的(smṛti)迷亂後(bhraṃśād)則智慧(buddhi)毀滅(nāśo),由智慧(buddhi)毀滅(nāśāt)而墮落(praṇaśyati)。

《博伽梵歌》(于伽梵文譯本)2.64:

rāga-dveṣa-vimuktais tu viṣayān indriyaiś caran

ātma-vaśyair vidheyātmā prasādam adhigacchati

由一個脫離了這些事物的人(vimuktaiḥ)超脫(dveṣa)依附(rāga),但是(tu)感官對象(viṣayān)由感官(indriyaiś)活動(caran),

一個能夠控制的人(ātma-vaśyair) ,一個遵循有所規限的自由的人(vidheya-ātmā),達到(adhigacchati)清淨(prasādam)。

《博伽梵歌》(于伽梵文譯本)2.65:

prasāde sarva-duḥkhānāṃ hānir asyopajāyate

prasanna-cetaso hy āśu buddhiḥ paryavatiṣṭhate

藉著主沒有原由的慈悲(prasāde),所有(sarva)物質的困苦(duḥkhānāṃ)毀滅,(hāniḥ)他的(asya)心達到(upajāyate)

內心喜樂(prasanna-cetasaḥ),肯定地(hy)很快(āśu)確立(paryavatiṣṭhate)智慧(buddhiḥ)。

《博伽梵歌》(于伽梵文譯本)2.66:

| | नास्ति बुढिर् अयुक्तस्य | न चायुक्तस्य भावना | न चाभावयतः शांतिर् | अशांतस्य कुतः सुखम् | |

* nāsti buddhir ayuktasya

* na cāyuktasya bhāvanā

* na cābhāvayataḥ śāntir

* aśāntasya kutaḥ sukham

不能够约束自己的人(ayuktasya)既没有(na)智慧(bhāvanā),也不会有(na asti)定力(buddhir),既无(na)定力(abhāvayataḥ)就没有平和(śāntiḥ),没有平和(aśāntasya)那里有(kutaḥ)幸福(sukham)?

《博伽梵歌》(于伽梵文譯本)2.67:

| | इंद्रियाणाम्́ हि चरताम्́ | यन् मनॊ नुविधीयतॆ | तद् अस्य हरति प्रज्ञाम्́ | वायुर् नावम् इवांभसि | |

* indriyāṇāḿ hi caratāḿ

* yan mano 'nuvidhīyate

* tad asya harati prajñāḿ

* vāyur nāvam ivāmbhasi

感官(indriyāṇāṃ)肯定(hi)漂泊不定(caratāṃ),那(yan)心意(manah)变得经常围着它们转(anuvidhīyate),那(tat)他的(asya)智慧(prajñāṃ)被剥夺(harati),像(iva)风(vāyur)吹走水面上(ambhasi)的一艘船(nāvam)。

《博伽梵歌》(于伽梵文譯本)2.68:

तस्माद्यस्य महाबाहो निगृहीतानि सर्वश: |

इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता || 68||

tasmād yasya mahā-bāho

nigṛhītāni sarvaśaḥ

indriyāṇīndriyārthebhyas

tasya prajñā pratiṣṭhitā

所以(tasmāt),强大(mahā)臂力(bāho)的人(yasya)啊,感官(indriyāṇi)摆脱(nigṛhītāni)为了感官对象(indriya-arthebhyas)各方面(sarvaśaḥ),他的(tasya)智慧(prajñā)坚定不移(pratiṣṭhitā)。

《博伽梵歌》(于伽梵文譯本)2.69:

या निशा सर्वभूतानां तस्यां जागर्ति संयमी |

यस्यां जाग्रति भूतानि सा निशा पश्यतो मुने: || 69||

yā niśā sarva-bhūtānāṃ

tasyāṃ jāgarti saṃyamī

yasyāṃ jāgrati bhūtāni

sā niśā paśyato muneḥ

什么(yā)是所有(sarva)生物的(bhūtānāṃ)夜晚(niśā)时,在那时(tasyāṃ)自我控制的人(saṃyamī)觉醒(jāgarti),而众生(bhūtāni)醒觉(jāgrati)在其中(yasyāṃ)时,那是(sā)对于内向自醒的(paśyatah)圣贤(muneḥ)的夜晚(niśā)。

《博伽梵歌》(于伽梵文譯本)2.70:

आपूर्यमाणमचलप्रतिष्ठं

समुद्रमाप: प्रविशन्ति यद्वत् |

तद्वत्कामा यं प्रविशन्ति सर्वे

स शान्तिमाप्नोति न कामकामी || 70||

āpūryamāṇam acala-pratiṣṭhaṃ

samudram āpaḥ praviśanti yadvat

tadvat kāmā yaṃ praviśanti sarve

sa śāntim āpnoti na kāma-kāmī

这样(tadvat)欲望(kāmạ̣̣̄h)向一个人(yaṃ)进入(praviśanti)他的所有(sarve),如(yadvat)河水(āpaḥ)进入(praviśanti)经常充满着(āpūryamāṇam)而处于稳定的(acala-pratiṣṭhaṃ)海洋(samudram),那人(sah)处于平和(śāntim),想满足欲望的人(kāma-kāmī)无法(na)得到(āpnoti)。

《博伽梵歌》(于伽梵文譯本)2.71:

विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः।

निर्ममो निरहंकारः स शांतिमधिगच्छति।।2.71।।

vihāya kāmān yaḥ sarvān

pumāḿś carati niḥspṛhaḥ

nirmamo nirahańkāraḥ

sa śāntim adhigacchati

摒弃(vihāya)人(yaḥ)的所有(sarvān)欲望(kāmān),一个人(pumān)活得(carati)无欲无求(niḥspṛhaḥ),摈弃感官拥有之念(nirmamo),消灭假我(nirahańkāraḥ),

获得(adhigacchati)所有(sah)的完全和平(śāntim)。

《博伽梵歌》(于伽梵文譯本)2.72:

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति।

स्थित्वाऽस्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति।।2.72।।

eṣā brāhmī sthitiḥ pārtha

naināḿ prāpya vimuhyati

sthitvāsyām anta-kāle 'pi

brahma-nirvāṇam ṛcchati

普利塔之子呀(pārtha),这(eṣā)是灵性(brāhmī)境界(sthitiḥ),从不(na)抵达(prāpya)这(enāḿ)就使人困惑(vimuhyati),就这么(asyām)置身其中(sthitvā),在生命终结(anta-kāle)就(api),

达至(ṛcchati)梵(brahma)之涅槃(nirvāṇam)。

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有