标签:
杂谈 |
A
Abhimanyu 激昂,阿周那和妙贤所生的儿子
abhiṣeka 灌顶
Acala 不摇,沙恭尼的兄弟
ācārya 阿阇梨,师,轨范师
Adhiratha 升车,迦尔纳的养父
adhvaryu 行祭者
Adhyātma Yoga 内观瑜伽
Aditi 阿底提
Aditya 阿底提耶,12个一组的太阳神
Adṛśyantī 隐娘
Advaita,Advaita Vedānta 不二论,不二吠檀多
Agastya 投山仙人
Agni 阿耆尼,火神
agnīdh 点火者,祈祷者的助手,负责点祭火
Agnihotra 火祭
Agni Purāṇa 火神往世书
Aha 阿诃,婆薮之一,白昼
Ahalyā 未耕,阿诃厘耶,乔答摩仙人之妻
ahaṃ brahmāsmi 我即梵
Ahamkara 我慢
Āhavaniyāgni 供养火,三火之一
Ahi 阿醯,弗栗多的别名
Ahimsā 不杀生,不害
Airāvata 爱罗婆多,象王,因陀罗的神象
Aitareya Brahmana 爱达罗氏梵书,他氏梵书
Aitareya Upanishad 爱达罗氏奥义书,他氏奥义书
Ajamīḍha 羊斗,婆罗多之孙,俱卢的祖先
Ajiva 非命
Ākāśa 阿迦奢,空,虚空,以太
Akṣapāda 足目仙人,恶叉波陀
akṣára 不可灭,不灭者,指最高存在
Alankāra 庄严论
Alankarasangraha 摄庄严论
Alankarasarvasva 庄严论精华
Amarakośa 阿磨罗俱舍,长寿字库,梵语字典
Amaruśataka 阿摩卢百咏
Amba 安芭
Ambalika 安波利迦,奇武王的配偶
Ambika 安必迦,奇武王的配偶
amṛta 甘露,不死甘露
Aṃśa 鸯舍,阿底提耶之一
Anala 阿那罗,婆薮之一,火
Ānandajñāna 欢喜智
Anandavardhana 欢增,阿难陀伐罗弹那,韵光的作者
Anasuya 阿那苏耶,阿低利的妻子
Aṇḍaja 卵生
Andhaka 安陀伽
Andhra 案达罗
Anekāntavāda 非一端论
Anila 阿尼罗,婆薮之一,风
Aṇīmāṇḍavya 矛尖曼陀仙人,曼陀仙人的绰号,因其被刺在矛尖上
Aniruddha 阿尼律陀
Anjiras 鸯耆罗仙人,安吉罗仙人
Annaprāśana 养哺礼
Antariksa 空界
Anugita 随歌
Anuttara Yoga 无上瑜伽
Anuvinda 阿奴文陀,持国百子之一
Anvāharyapacana 祖先祭火,三火之一
Apām Napāt 阿波姆那波特
Āpastamba Dharmasûtra 阿跋斯檀婆法经
Apsarā 天女,阿布沙罗斯,小仙女,众神的婢女
āraṇyaka 森林书
Aranyani 阿兰尼耶尼,森林女神
Arjuna 阿周那,有修
Arthasastra 利论
Aruna 阿噜那,黎明,乌莎斯之对
Arundhati 无碍,极裕仙人之妻
Aruni 阿卢尼仙人
Arya 雅利安人,尊者
Aryabhata 圣使
Aryaman 阿厘耶磨,阿底提耶诸神之一
Aṣādha 额沙荼月
asparśayoga 无触瑜伽
āśrama 四行期;净修林,视情况而定
āsrava 漏,耆那教教义
Aṣṭādhyāyī 八篇书
Aṣṭāvakra 八曲仙人
Astika 阿斯谛迦,仙人
Asura 阿修罗
Aśvalāyana Grhyasutra 阿湿婆罗衍那家庭经,阿湿瓦罗衍家宅经
aśvamedhá 马祭,最宏大的祭祀仪式
Aśvapati 马主
Aśvasena 马军,蛇王多刹迦之子
Aśvatthāmā 马嘶,马勇,德罗纳之子
Aśvin 双马童,医药之神
Atharvan 阿闼婆仙人,第一个举行火祭的仙人
Atharvaveda 阿闼婆吠陀,阿达婆吠陀
Atithigva 宾至王
Atman 我
Atri 阿低利,仙人,生主之一
Aurva 股生,仙人
Avatāra 化身
Avidyā 无明
Ayodhyā 阿逾陀,无敌城
Ayu 长寿,洪呼王之子
Āyurveda 寿命吠陀,印度传统医学著作