加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《博伽梵歌》1.41-1.47(于伽梵文譯本)

(2017-11-18 19:21:44)
标签:

杂谈

《博伽梵歌》(于伽梵文譯本)1.41:

adharmābhibhavāt kṛṣṇa praduṣyanti kula-striyaḥ

strīṣu duṣṭāsu vārṣṇeya jāyate varṇa-sańkaraḥ

非宗教(adharma)在盛行中(abhibhavāt),奎師那啊(kṛṣṇa),家族婦女(kula-striyaḥ)墮落(praduṣyanti),女性的(strīṣu)這樣墮落(duṣṭāsu),維施尼的後裔啊(vārṣṇeya),這樣變成(jāyate)不想要的後裔(varṇa-sańkaraḥ)。

《博伽梵歌》(于伽梵文譯本)1.42:

sańkaro narakāyaiva kula-ghnānāṃ kulasya ca

patanti pitaro hy eṣāṃ lupta-piṇḍodaka-kriyāḥ

這些不想要的兒童(sańkaraḥ)增加,必(eva)為那些殺害家庭的人(kula-ghnānāṃ)和(ca)家庭的(kulasya)帶來地獄般的生活(narakāya),

祖宗(pitaraḥ)也會墮落(patanti),因為他們的(eṣāṃ)的確(hi)停止(lupta)祭品(piṇḍa)和水(udaka)的舉行(kriyāḥ)。

《博伽梵歌》(于伽梵文譯本)1.43:

doṣair etaiḥ kula-ghnānāṃ varṇa-sańkara-kārakaiḥ

utsādyante jāti-dharmāḥ kula-dharmāś ca śāśvatāḥ

由於這樣的錯誤(doṣair),所有這些(etaiḥ)家庭毀滅者的(kula-ghnānāṃ)和不想要的兒童(varṇa-sańkara)由行為者(kārakaiḥ)造成,公眾法規(jāti-dharmāḥ)和(ca)永恆的(śāśvatāḥ)家族傳統(kula-dharmāś )導致毀滅(utsādyante)。

《博伽梵歌》(于伽梵文譯本)1.44:

utsanna-kula-dharmāṇāṃ manuṣyāṇāṃ janārdana

narake niyataṃ vāso bhavatīty anuśuśruma

佳納丹(janārdana),我從使徒傳系中聽過(anuśuśruma),破壞(utsanna)那些有家庭傳統的(kula-dharmāṇāṃ)這些人(manuṣyāṇāṃ),如此(iti)這樣變成(bhavatI)總是(niyataṃ)居住(vāsaḥ)在地獄(narake)。

《博伽梵歌》(于伽梵文譯本)1.45:

aho bata mahat pāpaṃ kartuṃ vyavasitā vayam

yad rājya-sukha-lobhena hantuṃ sva-janam udyatāḥ

噢(aho)這是何等奇怪(bata)!為了貪圖王國(rājya)、為了貪求皇室快樂所驅使(sukha-lobhena),我們(vayam)決定了(vyavasitā)去做(kartuṃ)極大的(mahat)罪惡(pāpaṃ),因此(yad)試圖(udyatāḥ)去殺(hantuṃ)族人(sva-janam)。

《博伽梵歌》(于伽梵文譯本)1.46:

yadi mām apratīkāram aśastraṃ śastra-pāṇayaḥ

dhārtarāṣṭrā raṇe hanyus tan me kṣemataraṃ bhavet

對我(mām)而言縱使(yadi)沒有反抗、(apratīkāram)沒有全副武裝(aśastraṃ), 最好(kṣema-taraṃ)變成(bhavet)讓手上拿著武器的人們(śastra-pāṇayaḥ),

兌塔臘施陀的兒子們(dhārtarāṣṭrā)在戰場上(raṇe)殺死(hanyus)我(me)。

《博伽梵歌》(于伽梵文譯本)1.47:

sañjaya uvāca

evam uktvārjunaḥ sańkhye rathopastha upāviśat

visṛjya sa-śaraṃ cāpaṃ śoka-saṃvigna-mānasaḥ

桑佳亞(sañjaya)說(uvāca):阿諸納(arjunaḥ)在戰場上(sańkhye)這樣(evam)說著(uktvā),他處於(upastha)戰車(ratha)上再坐下(upāviśat),放在一邊(visṛjya)還有箭(sa-śaraṃ)弓(cāpaṃ),悲傷(śoka)痛苦(saṃvigna)在心中(mānasaḥ)。

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有