标签:
杂谈 |
《博伽梵歌》(于伽梵文譯本)1.21:
arjuna uvāca
senayor ubhayor madhye rathaṃ sthāpaya me 'cyuta
阿諸納(arjuna)說(uvāca):啊,我的(me)永不退縮的人('cyuta)
請駛靠(sthāpaya)戰車(rathaṃ)在軍隊的(senayor)兩方面(ubhayor)兩者之間(madhye)
《博伽梵歌》(于伽梵文譯本)1.22:
yāvad etān nirīkṣe 'haṃ yoddhu-kāmān avasthitān
kair mayā saha yoddhavyam asmin raṇa-samudyame
讓我('haṃ)看看(nirīkṣe)所有的這些(etān)在戰場上排列(avasthitān)只(yāvad)想作戰(yoddhu-kāmān)人們在這(asmin)戰鬥(raṇa)試圖(samudyame)開始時誰(kair)將與(saha)我(mayā)作戰(yoddhavyam)
《博伽梵歌》(于伽梵文譯本)1.23:
yotsyamānān avekṣe 'haṃ ya ete 'tra samāgatāḥ
dhārtarāṣṭrasya durbuddher yuddhe priya-cikīrṣavaḥ
讓我(ahaṃ)看(avekṣe)那些將會參戰的人(yotsyamānān),都有誰(ya),那些(ete)人在這裡(atra)集結(samāgatāḥ),
他們渴望(cikīrṣavaḥ)在戰爭中(yuddhe),討好(priya)壞心腸的(durbuddher)兌塔臘施陀的兒子們(dhārtarāṣṭrasya)
《博伽梵歌》(于伽梵文譯本)1.24:
sañjaya uvāca
evam ukto hṛṣīkeśo guḍākeśena bhārata
senayor ubhayor madhye sthāpayitvā rathottamam
桑佳亞(sañjaya)說(uvāca):巴臘特的後裔啊(bhārata)!主奎師那(hṛṣīkeśo) 聽了由阿諸納 (guḍākeśena) 如此(evam)表達(uktaḥ)後,就駕最好的戰車(rathottamam)置於(sthāpayitvā) 軍隊的(senayor)雙方的(ubhayor)中間(madhye)。
《博伽梵歌》(于伽梵文譯本)1.25:
bhīṣma-droṇa-pramukhataḥ
sarveṣāṃ ca mahī-kṣitām
uvāca pārtha paśyaitān
samavetān kurūn iti
在祖父彼士瑪(bhīṣma)、老師德羅那(droṇa)和(ca)所有(sarveṣāṃ)各地的首領(mahī-kṣitām)面前(pramukhataḥ),
主說(uvāca),普塔之子啊(pārtha),請看(paśya)所有(etān)
庫茹王朝的所有成員(kurūn)都集結(samavetān)在此(iti)。
《博伽梵歌》(于伽梵文譯本)1.26:
tatrāpaśyat sthitān pārthaḥ pitṛn atha pitāmahān
ācāryān mātulān bhrātṛn putrān pautrān sakhīṃs tathā
那裡(tatra)他看見(apaśyat),阿諸納(pārthaḥ)叔伯們(pitṛn),還有(atha)祖叔伯們(pitāmahān)、老師們(ācāryān)、舅父們(mātulān)、兄弟們(bhrātṛn)、子侄們(putrān)、姪孫們 (pautrān),還有(tathā)和朋友們(sakhīṃs)。
《博伽梵歌》(于伽梵文譯本)1.27:
śvaśurān suhṛdaś caiva senayor ubhayor api
tān samīkṣya sa kaunteyaḥ
sarvān bandhūn avasthitān
確切地(eva)包括(api)岳父(śvaśurān)和(ca)祝福者(suhṛdaś)站在(sthitān)軍隊的(senayor)兩面 (ubhayor)之中。琨緹之子(kaunteyaḥ)他(saḥ)看過(samīkṣya)所有他們(tān)所有各樣(sarvān)親戚(bandhūn)以後
《博伽梵歌》(于伽梵文譯本)1.28:
kṛpayā parayāviṣṭo
viṣīdann idam abravīt
arjuna uvāca
dṛṣṭvemaṃ sva-janaṃ kṛṣṇa
yuyutsuṃ samupasthitam
處於(avasthitān)深度的(parayā)同情(kṛpayā),沈浸於(āviṣṭaḥ)悲傷(viṣīdan),如此(idam)說(abravīt),阿諸納(arjuna)說(uvāca):啊! 奎師那(kṛṣṇa),看了(dṛṣṭvā)所有這些(imam)族人(sva-janaṃ)全部鬥志昂揚(yuyutsuṃ)全都在場(samupasthitam)。
《博伽梵歌》(于伽梵文譯本)1.29:
sīdanti mama gātrāṇi
mukhaṃ ca pariśuṣyati
vepathuś ca śarīre me
roma-harṣaś ca jāyate
我的(mama)四肢(gātrāṇi)震抖(sīdanti)和(ca)口(mukhaṃ)乾(pariśuṣyati)舌燥。和(ca)在身體上的(śarīre)我的(me)身體顫抖(vepathuś),和(ca)毛髮悚立(roma-harṣaḥ)。
《博伽梵歌》(于伽梵文譯本)1.30:
gāṇḍīvaṃ sraṃsate hastāt
tvak caiva paridahyate
na ca śaknomy avasthātuṃ
bhramatīva ca me manaḥ
正在發生的(jāyate)還有甘地瓦弓(gāṇḍīvaṃ)從手中(hastāt)滑落下來(sraṃsate),和(ca)皮膚(tvak)的確(eva)發燙(paridahyate)。和(ca)我既不(na)能(śaknomy)停留(avasthātuṃ),和(ca)正當(iva)忘卻(bhramati)我的(me)心意(manaḥ)。