加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

唱颂

(2017-11-01 00:36:55)
标签:

杂谈

###10-17唱誦:

一、唱誦三步驟:

1、找到標準的梵語原詞;

2、能夠讀出來;

3、從眾多的曲調中找到一個調子加進讀音中唱出來。

二、十二首曼陀羅:

1、auṃ

2、so’ ham

3、毗濕奴傳統唱誦hari auṃ:

hari auṃ hari auṃ

hari hari hari auṃ

 

hari auṃ hari auṃ

hari hari hari auṃ

 

hari auṃ hari auṃ

hari hari auṃ

4、克里希纳传统唱诵:

auṃ namo bhagavate vāsudevāya

5、希瓦传统唱诵:

auṃ namaḥ śivāya

6、象鼻神传统唱诵:

auṃ gaṃ gaṇapataye namaḥ

7、奥义书传统的唱诵1:

auṃ śānti auṃ śānti auṃ śāntiḥ

8、 奥义书传统唱诵2:

asato mā sad gamaya

tamaso mā jyotir gamaya

mṛtyor mā amṛtaṃ gamaya

中文含义:請將我們從虛妄引領向真實;請將我們從黑暗引領向光明;請將我們從死亡引領向不朽。

9、吠陀传统唱诵1:

auṃ bhūr bhuvaḥ svaḥtat savitur vareṇyam |

bhargo devasya dhīmahi |

dhiyo yo naḥ pracodayāt ||

中文含义:“唵,地界、空界与天界。让我们冥想神的光辉,她(他)是知识与光明的化身,是值得我们敬拜之神,她(他)移除我们的罪恶与无明。愿她(他)开启我们的智慧。”

10、吠陀传统唱诵2:

auṃ tryaṃbakaṃ yajāmahesugandhiṃ puṣṭivardhanam |

urvārukamiva bandhanān

mṛtyormukṣīya mā’mṛtāt ||

中文含义:“我们敬拜三眼神(主希瓦),他的芬芳润泽众生。愿他能让我脱离死亡,以获永生,正如黄瓜从(藤蔓的)束缚中脱离。”

11、艾杨格习练前唱诵:

yogena cittasya padena vācāṃ

malaṃ śarīrasya ca vaidyakena

yopākarottaṃ pravaraṃ munīnāṃ

patañjaliṃ prāñjalirānato’smi

ābāhu puruṣākāraṃ

śankha cakrāsi dhāriṇam

sahasra śirasaṃ śvetaṃ

praṇamāmi patañjalim

这是敬拜帕坦伽利的唱诵之一,源自商羯罗《瑜伽星河》,常被作为《瑜伽经》唱诵或念诵前的唱诵,也是艾杨格体系的习练前的唱诵。

12、阿斯汤加习练前唱诵:

vande gurūṇāṃ caraṇāravinde

saṃdarśita-svātma-sukhāvabodhe

niḥśreyase jāṅgalikāyamāne

saṃsāra-hālāhala-moha-śantyai

ābāhu puruṣākāraṃ

śankha cakrāsi dhāriṇam

sahasra śirasaṃ śvetaṃ

praṇamāmi patañjalim

这是敬拜帕坦伽利的唱诵之一,源自商羯罗《瑜伽星河》,常被作为阿斯汤加习练前唱诵。

0

阅读 收藏 喜欢 打印举报/Report
前一篇:十一讲
后一篇:14讲
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有