标签:
杂谈 |
###10-17唱誦:
一、唱誦三步驟:
1、找到標準的梵語原詞;
2、能夠讀出來;
3、從眾多的曲調中找到一個調子加進讀音中唱出來。
二、十二首曼陀羅:
1、auṃ
2、so’ ham
3、毗濕奴傳統唱誦hari auṃ:
hari auṃ hari auṃ
hari hari hari auṃ
hari auṃ hari auṃ
hari hari hari auṃ
hari auṃ hari auṃ
hari hari auṃ
4、克里希纳传统唱诵:
auṃ namo bhagavate vāsudevāya
5、希瓦传统唱诵:
auṃ namaḥ śivāya
6、象鼻神传统唱诵:
auṃ gaṃ gaṇapataye namaḥ
7、奥义书传统的唱诵1:
auṃ śānti auṃ śānti auṃ śāntiḥ
8、 奥义书传统唱诵2:
asato mā sad gamaya
tamaso mā jyotir gamaya
mṛtyor mā amṛtaṃ gamaya
中文含义:請將我們從虛妄引領向真實;請將我們從黑暗引領向光明;請將我們從死亡引領向不朽。
9、吠陀传统唱诵1:
auṃ bhūr bhuvaḥ svaḥtat savitur vareṇyam |
bhargo devasya dhīmahi |
dhiyo yo naḥ pracodayāt ||
中文含义:“唵,地界、空界与天界。让我们冥想神的光辉,她(他)是知识与光明的化身,是值得我们敬拜之神,她(他)移除我们的罪恶与无明。愿她(他)开启我们的智慧。”
10、吠陀传统唱诵2:
auṃ tryaṃbakaṃ yajāmahesugandhiṃ puṣṭivardhanam |
urvārukamiva bandhanān
mṛtyormukṣīya mā’mṛtāt ||
中文含义:“我们敬拜三眼神(主希瓦),他的芬芳润泽众生。愿他能让我脱离死亡,以获永生,正如黄瓜从(藤蔓的)束缚中脱离。”
11、艾杨格习练前唱诵:
yogena cittasya padena vācāṃ
malaṃ śarīrasya ca vaidyakena
yopākarottaṃ pravaraṃ munīnāṃ
patañjaliṃ prāñjalirānato’smi
ābāhu puruṣākāraṃ
śankha cakrāsi dhāriṇam
sahasra śirasaṃ śvetaṃ
praṇamāmi patañjalim
这是敬拜帕坦伽利的唱诵之一,源自商羯罗《瑜伽星河》,常被作为《瑜伽经》唱诵或念诵前的唱诵,也是艾杨格体系的习练前的唱诵。
12、阿斯汤加习练前唱诵:
vande gurūṇāṃ caraṇāravinde
saṃdarśita-svātma-sukhāvabodhe
niḥśreyase jāṅgalikāyamāne
saṃsāra-hālāhala-moha-śantyai
ābāhu puruṣākāraṃ
śankha cakrāsi dhāriṇam
sahasra śirasaṃ śvetaṃ
praṇamāmi patañjalim
这是敬拜帕坦伽利的唱诵之一,源自商羯罗《瑜伽星河》,常被作为阿斯汤加习练前唱诵。