加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《博伽梵歌》1.21-1.30(于伽梵文譯本)

(2017-10-30 14:17:38)
标签:

杂谈

《博伽梵歌》(于伽梵文譯本)1.21:

arjuna uvāca

senayor ubhayor madhye rathaṃ sthāpaya me 'cyuta

阿諸納(arjuna)說(uvāca):啊,我的(me)永不退縮的人('cyuta)

請駛靠(sthāpaya)戰車(rathaṃ)在軍隊的(senayor)兩方面(ubhayor)兩者之間(madhye)

《博伽梵歌》(于伽梵文譯本)1.22:

yāvad etān nirīkṣe 'haṃ yoddhu-kāmān avasthitān

kair mayā saha yoddhavyam asmin raṇa-samudyame

讓我('haṃ)看看(nirīkṣe)所有的這些(etān)在戰場上排列(avasthitān)只(yāvad)想作戰(yoddhu-kāmān)人們

在這(asmin)戰鬥(raṇa)試圖(samudyame)開始時

誰(kair)將與(saha)我(mayā)作戰(yoddhavyam)

《博伽梵歌》(于伽梵文譯本)1.23:

yotsyamānān avekṣe 'haṃ ya ete 'tra samāgatāḥ

dhārtarāṣṭrasya durbuddher yuddhe priya-cikīrṣavaḥ

讓我(ahaṃ)看(avekṣe)那些將會參戰的人(yotsyamānān),都有誰(ya),那些(ete)人在這裡(atra)集結(samāgatāḥ),

他們渴望(cikīrṣavaḥ)在戰爭中(yuddhe),討好(priya)壞心腸的(durbuddher)兌塔臘施陀的兒子們(dhārtarāṣṭrasya)

《博伽梵歌》(于伽梵文譯本)1.24:

sañjaya uvāca

evam ukto hṛṣīkeśo guḍākeśena bhārata

senayor ubhayor madhye sthāpayitvā rathottamam

桑佳亞(sañjaya)說(uvāca):巴臘特的後裔啊(bhārata)!主奎師那(hṛṣīkeśo) 聽了由阿諸納 (guḍākeśena) 如此(evam)表達(uktaḥ)後,就駕最好的戰車(rathottamam)置於(sthāpayitvā) 軍隊的(senayor)雙方的(ubhayor)中間(madhye)。

《博伽梵歌》(于伽梵文譯本)1.25:

bhīṣma-droṇa-pramukhataḥ

sarveṣāṃ ca mahī-kṣitām

uvāca pārtha paśyaitān

samavetān kurūn iti

在祖父彼士瑪(bhīṣma)、老師德羅那(droṇa)和(ca)所有(sarveṣāṃ)各地的首領(mahī-kṣitām)面前(pramukhataḥ),

主說(uvāca),普塔之子啊(pārtha),請看(paśya)所有(etān)

庫茹王朝的所有成員(kurūn)都集結(samavetān)在此(iti)。

《博伽梵歌》(于伽梵文譯本)1.26:

tatrāpaśyat sthitān pārthaḥ pitṛn atha pitāmahān

ācāryān mātulān bhrātṛn putrān pautrān sakhīṃs tathā

śvaśurān suhṛdaś caiva senayor ubhayor api

那裡(tatra)他看見(apaśyat),阿諸納(pārthaḥ)叔伯們(pitṛn),還有(atha)祖叔伯們(pitāmahān)、老師們(ācāryān)、舅父們(mātulān)、兄弟們(bhrātṛn)、子侄們(putrān)、姪孫們 (pautrān)和朋友們(sakhīṃs),還有(tathā)

確切地(eva)包括(api)岳父(śvaśurān)和(ca)祝福者(suhṛdaś)站在(sthitān)軍隊的(senayor)兩面 (ubhayor)之中。

《博伽梵歌》(于伽梵文譯本)1.27:

tān samīkṣya sa kaunteyaḥ

sarvān bandhūn avasthitān

kṛpayā parayāviṣṭo

viṣīdann idam abravīt

琨緹之子(kaunteyaḥ)他(saḥ)看過(samīkṣya)所有他們(tān)所有各樣(sarvān)親戚(bandhūn)以後,處於(avasthitān)深度的(parayā)同情(kṛpayā),沈浸於(āviṣṭaḥ)悲傷(viṣīdan),如此(idam)說(abravīt)

《博伽梵歌》(于伽梵文譯本)1.28:

arjuna uvāca

dṛṣṭvemaṃ sva-janaṃ kṛṣṇa

yuyutsuṃ samupasthitam

sīdanti mama gātrāṇi

mukhaṃ ca pariśuṣyati

阿諸納(arjuna)說(uvāca):啊! 奎師那(kṛṣṇa),看了(dṛṣṭvā)所有這些(imam)族人(sva-janaṃ)全部鬥志昂揚(yuyutsuṃ)全都在場(samupasthitam),我的(mama)四肢(gātrāṇi)震抖(sīdanti)和(ca)口(mukhaṃ)乾(pariśuṣyati)舌燥。

《博伽梵歌》(于伽梵文譯本)1.29:

vepathuś ca śarīre me

roma-harṣaś ca jāyate

gāṇḍīvaṃ sraṃsate hastāt

tvak caiva paridahyate

和(ca)在身體上的(śarīre)我的(me)身體顫抖(vepathuś),和(ca)毛髮悚立(roma-harṣaḥ),正在發生的(jāyate)還有

甘地瓦弓(gāṇḍīvaṃ)從手中(hastāt)滑落下來(sraṃsate),和(ca)皮膚(tvak)的確(eva)發燙(paridahyate)。

《博伽梵歌》(于伽梵文譯本)1.30:

na ca śaknomy avasthātuṃ

bhramatīva ca me manaḥ

nimittāni ca paśyāmi

viparītāni keśava

和(ca)我既不(na)能(śaknomy)停留(avasthātuṃ),和(ca)正當(iva)忘卻(bhramati)我的(me)心意(manaḥ),啊,奎師那,殺死惡魔人凱西的人(keśava),

和(ca)引起(nimittāni)我遇見(paśyāmi)的

剛剛相反(viparītāni)。


0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有