加载中…
个人资料
于伽
于伽
  • 博客等级:
  • 博客积分:0
  • 博客访问:108,024
  • 关注人气:4,004
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《博伽梵歌》1.11-1.20(于伽梵文譯本)

(2017-10-30 14:15:11)
标签:

杂谈

《博伽梵歌》(于伽梵文譯本)1.11:ayaneṣu ca sarveṣu yathā-bhāgam avasthitāḥ

bhīṣmam evābhirakṣantu bhavantaḥ sarva eva hi

在戰略要塞(ayaneṣu)和(ca)每一處(sarveṣu)不同的布陣下(yathā-bhāgam)嚴格部署(avasthitāḥ),彼士瑪(bhīṣmam)確定地(evā)需要你們全部(bhavantaḥ)分別的(sarva)確定的(eva)和正確的(hi)支持(bhirakṣantu)。

《博伽梵歌》(于伽梵文譯本)1.12:tasya sañjanayan harṣaṃ kuru-vṛddhaḥ pitāmahaḥ

siṃha-nādaṃ vinadyoccaiḥ śańkhaṃ dadhmau pratāpavān

為了讓他的(tasya)快樂(harṣaṃ)增加(sañjanayan),庫茹王朝的長者(kuru-vṛddhaḥ)彼士瑪祖父(pitāmahaḥ)發出如獅子般的(siṃha-nādaṃ)震蕩的(vinadya)大聲的(uccaiḥ)吼聲,英勇地(pratāpavān)吹奏(dadhmau)海螺號角(śańkhaṃ)。

《博伽梵歌》(于伽梵文譯本)1.13:

Tataḥ śańkhāś ca bheryaś ca paṇavānaka-gomukhāḥ Sahasaivābhyahanyanta sa śabdas tumulo 'bhavat

隨即(Tataḥ)海螺號角(śańkhāś)和(ca)角笛(bheryaś)和(ca)喇叭和鼓(paṇavānaka)號角(gomukhāḥ)突然同在一起(Sahasa),肯定的(eva)在同一時間被吹奏(abhyahanyanta),那(saḥ )復合的聲音(śabdas)變得(abhavat)喧鬧吵雜(tumulo)。

《博伽梵歌》(于伽梵文譯本)1.14:

Tataḥ śvetair hayair yukte mahati syandane sthitau

mādhavaḥ pāṇḍavaś caiva divyau śańkhau pradadhmatuḥ

隨即(Tataḥ)由白色的(śvetair)馬(hayair)連接著(yukte),處於(sthitau)偉大的(mahati)戰車(syandane)上,瑪達瓦(mādhavaḥ)確定的(eva)和(ca)潘度之子(pāṇḍavaś)一起,神性的(divyau) 吹奏起來(pradadhmatuḥ)海螺號角(śańkhau)。

《博伽梵歌》(于伽梵文譯本)1.15:

Pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ

pauṇḍraṃ dadhmau mahā-śańkhaṃ bhīma-karmā vṛkodaraḥ

潘查占亚(Pāñcajanyaṃ)海螺号被慧希凯施(hṛṣīkeśo)吹响,戴瓦达塔(devadattaṃ)海螺号被达南佳亚(dhanañjayaḥ)吹响,食量过人(vṛkodaraḥ)行为恐怖的彼玛(bhīma-karmā)吹奏起(dadhmau)恐怖的(mahā-śańkhaṃ)彭铎(pauṇḍraṃ)海螺号。

《博伽梵歌》(于伽梵文譯本)1.16:

Anantavijayaṃ rājā kuntī-putro yudhiṣṭhiraḥ

nakulaḥ sahadevaś ca sughoṣa-maṇipuṣpakau

阿南塔维佳亚(Anantavijayaṃ)海螺被国王(rājā)琨缇之子(kuntī-putro)尤帝士提腊(yudhiṣṭhiraḥ)吹响,纳库拉(nakulaḥ)和(ca)萨哈戴瓦(sahadevaś)分别吹响了苏哥施和玛尼普施帕卡(sughoṣa-maṇipuṣpakau)海螺号。

《博伽梵歌》(于伽梵文譯本)1.17:

kāśyaś ca parameṣv-āsaḥ śikhaṇḍī ca mahā-rathaḥ

dhṛṣṭadyumno virāṭaś ca sātyakiś cāparājitaḥ

還有和(ca)偉大的弓箭手(parama-iṣu-āsaḥ)國王卡西(kāśyaś)和(ca)大勇士(mahā-rathaḥ)

錫刊迪(śikhaṇḍī),兌士塔頓納(dhṛṣṭadyumno)和(ca維臘塔(virāṭaś),和不可戰勝的(cāparājitaḥ)薩提亞基(sātyakiś)

《博伽梵歌》(于伽梵文譯本)1.18:

drupado draupadeyāś ca sarvaśaḥ pṛthivī-pate

saubhadraś ca mahā-bāhuḥ śańkhān dadhmuḥ pṛthak pṛthak

珠帕達(drupado)和(ca)所有(sarvaśaḥ)卓帕蒂的兒子們(draupadeyāś),啊,國王(pṛthivī-pate),以及(ca)強大臂力(mahā-bāhuḥ)蘇芭朵的兒子們(saubhadraś),分別地(pṛthakpṛthak)吹起(dadhmuḥ)海螺號(śańkhān)

《博伽梵歌》(于伽梵文譯本)1.19:

sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat

nabhaś ca pṛthivīṃ caiva tumulo 'bhyanunādayan

那(sa)震蕩(ghoṣo)的海螺號聲音讓兌塔臘施陀的兒子們的(dhārtarāṣṭrāṇāṃ)心(hṛdayāni)分裂(vyadārayat),以及(ca)天空(nabhaś)和(ca)地面上海螺號聲音(pṛthivīṃ)的確(eva)喧鬧(tumulaḥ)回響(abhyanunādayan )

《博伽梵歌》(于伽梵文譯本)1.20:

atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapi-dhvajaḥ

pravṛtte śastra-sampāte dhanur udyamya pāṇḍavaḥ

hṛṣīkeśaṃ tadā vākyam idam āha mahī-pate

就在這時(atha)阿諸納凝望(dṛṣṭvā)位於(vyavasthitān)兌塔臘施陀的兒子們(dhārtarāṣṭrān)的陣勢,他坐在飄揚著哈努曼的旗幟(kapi-dhvajaḥ)戰車上,拿起(udyamya)弓(dhanur)正要(pravṛtte)射箭(śastra-sampāte),國王啊(mahī-pate),潘度之子(pāṇḍavaḥ)對主奎師那(hṛṣīkeśaṃ)在那時(tadā)說了(āha)這番(idam)話語(vākyam)


0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有