标签:
杂谈 |
十月《于伽精舍瑜伽唱誦選》(17-20)
《于伽精舍瑜伽唱誦選》(17)
Gayatri Mantra(智慧之母)
Om
Bhur Bhuva Suvaha
Tat Savitur Varenyam
Bhargo Devasya Dheemahi
Dhiyo Yo Nah Pracjodayat
Om Shanti Shanti Shanthihi
我们冥想着那创造着支撑着大地、宇宙及天堂的无比力量
它即是象征着灿烂光芒的主,我们衷心敬拜您
请启发我们的智慧吧
Om,平静,平静,平静
《于伽精舍瑜伽唱誦選》(18)
Om Namah Shivaya
नमः शिवाय
Namaḥ Śivāya
Om Namah Shivaya,又被称作五音节箴言,或五音节曼陀罗 ( (Panchakshara Mantra) 。Om是一个附加的开场唱颂,在Om之后的Namah Shivaya是五个音节。虽然只有短短一句,5个音节,但这个唱颂是一个功力最为强大的和最为广泛唱颂的梵文咒。
《于伽精舍瑜伽唱誦選》(19)
Moola Mantra
Aum Sat-Chit-Ananda Parabrahma
Purushothama Paramathma
Sri Bhagavati Sametha
Sri Bhagavate Namaha
Moola:根本,根源,神的名号
Mantra:咒语、箴言
Man--心意, tra--从...中获取自由解脱,Mantra--心意的解脱。
Moola Mantra(根本箴言)----本身就是最完整的神的名号。
AUM:宇宙最初始的声音,第一个声音。这个声音就是造物主,就是神。
Sri:尊称,表达尊敬之意
Bhagavati:所有神圣母亲的面向,造物主女性的面向
Sametha:在一起,合二为一
Bhagavate:所有神圣父亲的面向,造物主男性的面向
Namaha:顶礼致敬
此根本真言的字面意义是:我向与宇宙最终的本质--存在、意识、法喜--敬拜。我向神性敬拜,她化身为人,与人连接。我向万物中显化为较高自我的神敬拜。我向神的女性面与男性面顶礼致敬。
当唱诵咒语时,可以和之前唱诵过这些咒语的先知们的经验、力量连接上,帮助自己也获得那样的经验。
《于伽精舍瑜伽唱誦選》(20)
《古鲁颂》
Gurur brahma gurur vishnur
Gurur devo mahesvarah
Guruh saksat param brahma
Tasmai sri gurave namah
致那美丽而慈悲的上师,
他是创造之神梵天,
维护之神毗湿奴(维施奴)以及伟大的湿婆神——他让万物回归本源,
向那直接体验大梵的上师致敬。