标签:
杂谈 |
《瑜伽經》(于伽梵文譯本)1.1:
अथ योगानुशासनम्॥१॥
Atha yogānuśāsanam||1||
現在開始(atha)瑜伽(yoga)的講解(anuśāsanam)。
《瑜伽經》(于伽梵文譯本)1.2:
योगश्चित्तवृत्तिनिरोधः॥२॥
Yogaś citta vṛtti nirodhaḥ||2||
瑜伽(yogaḥ)是对心念(citta)變化(vṛtti)的控制(nirodhaḥ)。
《瑜伽經》(于伽梵文譯本)1.3:
तदा द्रष्टुः स्वरूपेऽवस्थानम्॥३॥
Tadā draṣṭuḥ svarūpe'v asthānam||3||
於是(tadā),真實的自我(draṣṭuḥ)在純潔的本性(svarūpe)里安住(avasthānam)。
《瑜伽經》(于伽梵文譯本)1.4:
वृत्तिसारूप्यमितरत्र॥४॥
Vṛtti sārūpyam itaratra||4||
否則(itaratra)心念變化(vṛtti)與非真實自我相一致(sārūpyam)。
《瑜伽經》(于伽梵文譯本)1.5:
वृत्तयः पञ्चतय्यः क्लिष्टा अक्लिष्टाः॥५॥
Vṛttayaḥ pañcatayyaḥ kliṣṭā akliṣṭāḥ||5||
心念變化(vṛttayaḥ)有五種類型(pañcatayyaḥ),有些煩惱(kliṣṭā),有些非煩惱(akliṣṭāḥ)。
《瑜伽經》(于伽梵文譯本)1.6:
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः॥६॥
Pramāṇa viparyaya vikalpa nidrā smṛtayaḥ||6||
正見(pramāṇa)、偏見(viparayaya)、錯覺(vikalpa)、睡眠(nidrā)和记忆(smṛtayaḥ)構成心靈變化的五種類型。
《瑜伽經》(于伽梵文譯本)1.7:
प्रत्यक्षानुमानागमाः प्रमाणानि॥७॥
Pratyakṣānumānāgamāḥ pramāṇāni||7||
直接的覺知(pratyakṣa)、推論(anumāna)和經典(agamāḥ)是正見的來源(pramāṇāni)。
《瑜伽經》(于伽梵文譯本)1.8:
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्॥८॥
Viparyayaḥ mithyājñānam atadrūpa pratiṣṭham||8||
偏見(Viparyayaḥ)是錯誤的知識(mithyājñānam),是基於(pratiṣṭham)非實相(atadrūpa)。
《瑜伽經》(于伽梵文譯本)1.9:
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः॥९॥
Śabdajñānānupātī vastuśūnyo vikalpaḥ||9||
僅評言辭(śabda)的知識(jñana)就升起(anupātī)缺乏(śūnyo)真實性的(vastu)認知就是錯覺(vikalpaḥ)。
《瑜伽經》(于伽梵文譯本)1.10:
अभावप्रत्ययालम्बना वृत्तिर्निद्रा॥१०॥
Abhāvapratyayālambanā vṛttirnidrā||10||
睡眠(nidrā)時心靈變化(vṛttir)是基於(alambanā)無知覺(abhava)內心狀態(pratyaya)。