加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《瑜伽經》(于伽梵文譯本)1.1-1.10

(2016-06-07 23:33:31)
标签:

杂谈

《瑜伽經》(于伽梵文譯本)1.1:

अथ योगानुशासनम्॥१॥

Atha yogānuśāsanam||1||

現在開始(atha)瑜伽(yoga)的講解(anuśāsanam)。

《瑜伽經》(于伽梵文譯本)1.2:

योगश्चित्तवृत्तिनिरोधः॥२॥

Yogaś citta vṛtti nirodhaḥ||2||

瑜伽(yogaḥ)是对心念(citta)變化(vṛtti)的控制(nirodhaḥ)。

《瑜伽經》(于伽梵文譯本)1.3:

तदा द्रष्टुः स्वरूपेऽवस्थानम्॥३॥

Tadā draṣṭuḥ svarūpe'v asthānam||3||

於是(tadā),真實的自我(draṣṭuḥ)在純潔的本性(svarūpe)里安住(avasthānam)。

《瑜伽經》(于伽梵文譯本)1.4:

वृत्तिसारूप्यमितरत्र॥४॥

Vṛtti sārūpyam itaratra||4||

否則(itaratra)心念變化(vṛtti)與非真實自我相一致(sārūpyam)。

《瑜伽經》(于伽梵文譯本)1.5:

वृत्तयः पञ्चतय्यः क्लिष्टा अक्लिष्टाः॥५॥

Vṛttayaḥ pañcatayyaḥ kliṣṭā akliṣṭāḥ||5||

心念變化(vṛttayaḥ)有五種類型(pañcatayyaḥ),有些煩惱(kliṣṭā),有些非煩惱(akliṣṭāḥ)。

《瑜伽經》(于伽梵文譯本)1.6:

प्रमाणविपर्ययविकल्पनिद्रास्मृतयः॥६॥

Pramāṇa viparyaya vikalpa nidrā smṛtayaḥ||6||

正見(pramāṇa)、偏見(viparayaya)、錯覺(vikalpa)、睡眠(nidrā)和记忆(smṛtayaḥ)構成心靈變化的五種類型。

《瑜伽經》(于伽梵文譯本)1.7:

प्रत्यक्षानुमानागमाः प्रमाणानि॥७॥

Pratyakṣānumānāgamāḥ pramāṇāni||7||

直接的覺知(pratyakṣa)、推論(anumāna)和經典(agamāḥ)是正見的來源(pramāṇāni)。

《瑜伽經》(于伽梵文譯本)1.8:

विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्॥८॥

Viparyayaḥ mithyājñānam atadrūpa pratiṣṭham||8||

偏見(Viparyayaḥ)是錯誤的知識(mithyājñānam),是基於(pratiṣṭham)非實相(atadrūpa)。

《瑜伽經》(于伽梵文譯本)1.9:

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः॥९॥

Śabdajñānānupātī vastuśūnyo vikalpaḥ||9||

僅評言辭(śabda)的知識(jñana)就升起(anupātī)缺乏(śūnyo)真實性的(vastu)認知就是錯覺(vikalpaḥ)。

《瑜伽經》(于伽梵文譯本)1.10:

अभावप्रत्ययालम्बना वृत्तिर्निद्रा॥१०॥

Abhāvapratyayālambanā vṛttirnidrā||10||

睡眠(nidrā)時心靈變化(vṛttir)是基於(alambanā)無知覺(abhava)內心狀態(pratyaya)。

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有