标签:
杂谈 |
《瑜伽經》(于伽梵文譯本)4.34:
पुरुषार्थशून्यानांगुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति॥३४॥
Puruṣārthaśūnyānāṁ guṇānāṁ pratiprasavaḥ kaivalyaṁ svarūpa pratiṣṭhā vā citiśakter iti||34||
當純意識(puruṣārtha)復歸空性(śūnyānāṁ),本性的特質(guṇānāṁ)恢復(pratiprasavaḥ)本性,如此(iti)它或者純意識的力量(citiśakteḥ)安住(pratiṣṭhā)在自己的本性(svarūpa)裡,便達到解脫(kaivalyaṁ)。
पुरुषार्थशून्यानां
Puruṣārtha
當純意識(puruṣārtha)復歸空性(śūnyānāṁ),本性的特質(guṇānāṁ)恢復(pratiprasavaḥ)本性,如此(iti)它或者純意識的力量(citiśakteḥ)安住(pratiṣṭhā)在自己的本性(svarūpa)裡,便達到解脫(kaivalyaṁ)。

后一篇:欢迎助印•欢迎纠错