标签:
杂谈 |
《瑜伽經》第二章 練習品
Second Section : Sādhana Pāda
《瑜伽经》(于伽梵文譯本)2.1:
तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः॥१॥
Tapaḥ svādhyāyeśvara praṇidhānāni kriyā yogaḥ||1||
苦行(tapaḥ)、研读经典(svādhyāya)和向神(iśvara)臣服(praṇidhānāni)构成實踐(kriya)之瑜伽(yogaḥ)。
《瑜伽经》(于伽梵文譯本)2.2:
समाधिभावनार्थः क्लेशतनूकरणार्थश्च॥२॥
Samādhi bhāvanārthaḥ kleśa tanūkaraṇārthaś ca||2||
它的目的(arthaḥ)是三摩地(samādhi)得以進入(bhāvana)和(ca)障礙(kleśa)減為最少(tanūkaraṇārthaś)。
《瑜伽经》(于伽梵文譯本)2.3:
अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः॥३॥
Avidyāsmitā rāga dveṣābhiniveśāḥ kleśāḥ||3||
無明(avidyā),我慢(asmitā),執著(rāga),嗔恨(dveṣa)和貪生(abhiniveśāḥ)構成障礙(kleśāḥ)。
《瑜伽经》(于伽梵文譯本)2.4
अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम्॥४॥
Avidyā kṣetram uttareṣāṁ prasupta tanu vicchinnodārāṇām||4||
無明(avidya)是隨後(uttareṣāṁ)其餘四種障礙的溫床(kṣetram) ,無論是潛伏的(prasupta)、輕微的 (tanu)、中斷的 (vicchinna)、持久的(udārāṇām)。
《瑜伽经》(于伽梵文譯本)2.5:
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या॥५॥
Anityāśuci duḥkhānātmasu nitya śucisukhātmakhyātir avidyā||5||
無明(avidya)是把無常(anitya)、不淨(aśuchi)、痛苦(duḥkha)和非我(anātmasu)認作(khyātir)永恆(nitya)、純淨(śuchi)、快樂(sukha)和真我(atma)。
《瑜伽经》(于伽梵文譯本)2.6:
दृग्दर्शनशक्त्योरेकात्मतेवास्मिता॥६॥
Dṛg darśana śaktyor ekātmatevāsmitā||6||
我慢(asmita)好像(iva)真實自我(dṛig)的能力(śaktyor),並以此覺知(darśana)自我(ekatmata)。
《瑜伽经》(于伽梵文譯本)2.7:
सुखानुशयी रागः॥७॥
Sukhānuśayī rāgaḥ||7||
有了快樂(sukha),跟隨而來(anuśayī)的是執著(rāgaḥ)。
《瑜伽经》(于伽梵文譯本)2.8:
दुःखानुशयी द्वेषः॥८॥
Duḥkhānuśayī dveṣaḥ||8||
有了痛苦(duḥkha),跟隨而來(anuśayī)的是瞋惡(dveṣaḥ)。
《瑜伽经》(于伽梵文譯本)2.9:
स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः॥९॥
Svarasavāhī viduṣo'pi tathārūḍho'bhiniveśaḥ||9||
對於潛意識(svarasa)的累世流轉(vāhī),即使(api)聰明人(viduṣaḥ)也同樣(tatha)升起(arūḍhaḥ)貪生(abhiniveśaḥ)之心。
《瑜伽经》(于伽梵文譯本)2.10:
ते प्रतिप्रसवहेयाः सूक्ष्माः॥१०॥
Te pratiprasava heyāḥ sūkṣmāḥ||10||
在精微(sūkṣmāḥ)層面,這些(te)障礙可通過回歸(prasava)事物相反(prati)進程來消滅(heyāḥ)。
《瑜伽经》(于伽梵文譯本)2.11:
ध्यानहेयास्तद्वृत्तयः॥११॥
Dhyāna heyās tad vṛttayaḥ||11||
藉由冥想(dhyāna)消除(heyāh)它們的(tad)心念變化(vṛttayaḥ)。
《瑜伽经》(于伽梵文譯本)2.12:
क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः॥१२॥
Kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭa janma vedanīyaḥ||12||障礙(kleśa)根源(mūlaḥ)于業(karma)的溫床(aśayah),業會將過去的經驗(vedanīyaḥ)帶到(janma)今生(dṛṣṭa)來世(adṛṣṭa)。
《瑜伽经》(于伽梵文譯本)2.13:
सति मूले तद्विपाको जात्यायुर्भोगाः॥१३॥
Sati mūle tad vipāko jātyāyur bhogāḥ||13||
如果根源(mūla)存在(sati),它的(tad)果報(vipakaḥ)就構成一種生命的誕生(jati)、生命的長短(ayuḥ)和生命的歷程(bhogāḥ)。
《瑜伽经》(于伽梵文譯本)2.14:
ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात्॥१४॥
Te hlāda paritāpa phalāḥ puṇyāpuṇya hetutvāt||14||
他們(te)愉快(hlāda)與痛苦(paritāpa)是過往的善(puṇya)與惡(apuṇya)原因(hetutvāt)產生的果報(phalāḥ)。
《瑜伽经》(于伽梵文譯本)2.15:
परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः॥१५॥
Pariṇāma tāpa saṁskāra duḥkhair guṇa vṛtti virodhāc ca duḥkham eva sarvaṁ vivekinaḥ||15||
對結果(pariṇāma)焦爐不安(tāpa)導致在業力(saṁskāra)中一直有痛苦(duḥkhair)。物質本性的特質(guṇa)功能(vṛtti)是矛盾(virodhāt)的,以及(ca)有分別心的人(vivekinaḥ)所有的(sarvaṁ)事情的確(eva)都是痛苦的(duḥkham)。
《瑜伽经》(于伽梵文譯本)2.16:
हेयं दुःखमनागतम्॥१६॥
Heyaṁ duḥkham anāgatam||16||
尚未降臨(anāgatam)的痛苦(duḥkham)可以避免(heyaṁ)。
《瑜伽经》(于伽梵文譯本)2.17:
द्रष्टृदृश्ययोः संयोगो हेयहेतुः॥१७॥
Draṣṭṛ dṛśyayoḥ saṁyogo heyahetuḥ||17||
痛苦來自誤將真實自我(draṣṭṛa)與本性(dṛśyayoḥ)合而為一(saṁyogo),那是可避免(heya)的緣由(hetuḥ)。
《瑜伽经》(于伽梵文譯本)2.18:
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम्॥१८॥
Prakāśa kriyā sthiti śīlaṁ bhūtendriyātmakaṁ bhogāpavargārthaṁ dṛśyam||18||
悦性(prakāśa)、变性(kriyā)、堕性(sthiti) 构成物质三本性(śīlaṁ)。它们组成(atmakaṁ)元素(bhūta) 和感官(indriya),其提供经验 (bhoga)和帮助解脱(apavarga)的目的(artham)是可間的(dṛśyam)。
《瑜伽经》(于伽梵文譯本)2.19:
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि॥१९॥
Viśeṣāviśeṣa liṅgamātrāliṅgāni guṇa parvāṇi||19||
可分別的(Viśeṣa)、不可分別的(aviśeṣa)、可界定的(liṅgamātra)和不可界定的(aliṅgāni),構成本質特質(guṇa)四階段(parvāṇi)。
《瑜伽经》(于伽梵文譯本)2.20:
द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः॥२०॥
Draṣṭā dṛśimātraḥ śuddho'pi pratyayānupaśyaḥ||20||
觀察者(draṣṭā)不過是觀察的能力(dṛśimātraḥ),儘管(api)是純粹的(śuddhaḥ),但卻是透過觀念(prataya)的觀察(anupaśyaḥ)。
《瑜伽经》(于伽梵文譯本)2.21:
तदर्थ एव दृश्यस्यात्मा॥२१॥
Tadartha eva dṛśyasyātmā||21||
本性(dṛśyasya)之所以存在(atmā),僅僅(eva)是因為那個真實自我的緣故(tadartha)。
《瑜伽经》(于伽梵文譯本)2.22:
कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात्॥२२॥
Kṛtārthaṁ prati naṣṭam apy anaṣṭaṁ tad anya sādhāraṇatvāt||22||
即使(api)已經覺悟者(kṛtārthaṁ)對他(prati)來說是消除(naṣṭam)了,但對於(tat)其他人(anya)來說沒有消除(anaṣṭaṁ),因為本性普遍(sādhāraṇatvāt)存在。
《瑜伽经》(于伽梵文譯本)2.23:
स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः॥२३॥
Sva svāmi śaktyoḥ svarūpopalabdhi hetuḥ saṁyogaḥ||23||
真實自我(svāmi)被本性(sva)結合,是為了有他們的能力(śaktyoḥ)認識(upalabdhi)本性(svarupa),這是結合為一(saṁyogaḥ)的原因(hetuḥ)。
《瑜伽经》(于伽梵文譯本)2.24:
तस्य हेतुरविद्या॥२४॥
Tasya hetur avidyā||24||
它的(tasya)結合緣自(hetur)無明(avidyā)。
《瑜伽经》(于伽梵文譯本)2.25:
तदभावात्संयोगाभावो हानं तद्दृशेः कैवल्यम्॥२५॥
Tad abhāvāt saṁyogābhāvo hānaṁ tad dṛśeḥ kaivalyam||25||
無明(tad)消失(abhāvāt),結合(saṁyoga)也消失(abhāva),去除(hānaṁ)這些,对那個(tat)全知神的领悟(dṛśeḥ),及解脱的自由(kaivalyam)也可获得。
Second Section : Sādhana Pāda
《瑜伽经》(于伽梵文譯本)2.1:
तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः॥१॥
Tapaḥ svādhyāyeśvara praṇidhānāni kriyā yogaḥ||1||
苦行(tapaḥ)、研读经典(svādhyāya)和向神(iśvara)臣服(praṇidhānāni)构成實踐(kriya)之瑜伽(yogaḥ)。
《瑜伽经》(于伽梵文譯本)2.2:
समाधिभावनार्थः क्लेशतनूकरणार्थश्च॥२॥
Samādhi bhāvanārthaḥ kleśa tanūkaraṇārthaś ca||2||
它的目的(arthaḥ)是三摩地(samādhi)得以進入(bhāvana)和(ca)障礙(kleśa)減為最少(tanūkaraṇārthaś)。
《瑜伽经》(于伽梵文譯本)2.3:
अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः॥३॥
Avidyāsmitā rāga dveṣābhiniveśāḥ kleśāḥ||3||
無明(avidyā),我慢(asmitā),執著(rāga),嗔恨(dveṣa)和貪生(abhiniveśāḥ)構成障礙(kleśāḥ)。
《瑜伽经》(于伽梵文譯本)2.4
अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम्॥४॥
Avidyā kṣetram uttareṣāṁ prasupta tanu vicchinnodārāṇām||4||
無明(avidya)是隨後(uttareṣāṁ)其餘四種障礙的溫床(kṣetram) ,無論是潛伏的(prasupta)、輕微的 (tanu)、中斷的 (vicchinna)、持久的(udārāṇām)。
《瑜伽经》(于伽梵文譯本)2.5:
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या॥५॥
Anityāśuci duḥkhānātmasu nitya śucisukhātmakhyātir avidyā||5||
無明(avidya)是把無常(anitya)、不淨(aśuchi)、痛苦(duḥkha)和非我(anātmasu)認作(khyātir)永恆(nitya)、純淨(śuchi)、快樂(sukha)和真我(atma)。
《瑜伽经》(于伽梵文譯本)2.6:
दृग्दर्शनशक्त्योरेकात्मतेवास्मिता॥६॥
Dṛg darśana śaktyor ekātmatevāsmitā||6||
我慢(asmita)好像(iva)真實自我(dṛig)的能力(śaktyor),並以此覺知(darśana)自我(ekatmata)。
《瑜伽经》(于伽梵文譯本)2.7:
सुखानुशयी रागः॥७॥
Sukhānuśayī rāgaḥ||7||
有了快樂(sukha),跟隨而來(anuśayī)的是執著(rāgaḥ)。
《瑜伽经》(于伽梵文譯本)2.8:
दुःखानुशयी द्वेषः॥८॥
Duḥkhānuśayī dveṣaḥ||8||
有了痛苦(duḥkha),跟隨而來(anuśayī)的是瞋惡(dveṣaḥ)。
《瑜伽经》(于伽梵文譯本)2.9:
स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः॥९॥
Svarasavāhī viduṣo'pi tathārūḍho'bhiniveśaḥ||9||
對於潛意識(svarasa)的累世流轉(vāhī),即使(api)聰明人(viduṣaḥ)也同樣(tatha)升起(arūḍhaḥ)貪生(abhiniveśaḥ)之心。
《瑜伽经》(于伽梵文譯本)2.10:
ते प्रतिप्रसवहेयाः सूक्ष्माः॥१०॥
Te pratiprasava heyāḥ sūkṣmāḥ||10||
在精微(sūkṣmāḥ)層面,這些(te)障礙可通過回歸(prasava)事物相反(prati)進程來消滅(heyāḥ)。
《瑜伽经》(于伽梵文譯本)2.11:
ध्यानहेयास्तद्वृत्तयः॥११॥
Dhyāna heyās tad vṛttayaḥ||11||
藉由冥想(dhyāna)消除(heyāh)它們的(tad)心念變化(vṛttayaḥ)。
《瑜伽经》(于伽梵文譯本)2.12:
क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः॥१२॥
Kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭa janma vedanīyaḥ||12||障礙(kleśa)根源(mūlaḥ)于業(karma)的溫床(aśayah),業會將過去的經驗(vedanīyaḥ)帶到(janma)今生(dṛṣṭa)來世(adṛṣṭa)。
《瑜伽经》(于伽梵文譯本)2.13:
सति मूले तद्विपाको जात्यायुर्भोगाः॥१३॥
Sati mūle tad vipāko jātyāyur bhogāḥ||13||
如果根源(mūla)存在(sati),它的(tad)果報(vipakaḥ)就構成一種生命的誕生(jati)、生命的長短(ayuḥ)和生命的歷程(bhogāḥ)。
《瑜伽经》(于伽梵文譯本)2.14:
ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात्॥१४॥
Te hlāda paritāpa phalāḥ puṇyāpuṇya hetutvāt||14||
他們(te)愉快(hlāda)與痛苦(paritāpa)是過往的善(puṇya)與惡(apuṇya)原因(hetutvāt)產生的果報(phalāḥ)。
《瑜伽经》(于伽梵文譯本)2.15:
परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः॥१५॥
Pariṇāma tāpa saṁskāra duḥkhair guṇa vṛtti virodhāc ca duḥkham eva sarvaṁ vivekinaḥ||15||
對結果(pariṇāma)焦爐不安(tāpa)導致在業力(saṁskāra)中一直有痛苦(duḥkhair)。物質本性的特質(guṇa)功能(vṛtti)是矛盾(virodhāt)的,以及(ca)有分別心的人(vivekinaḥ)所有的(sarvaṁ)事情的確(eva)都是痛苦的(duḥkham)。
《瑜伽经》(于伽梵文譯本)2.16:
हेयं दुःखमनागतम्॥१६॥
Heyaṁ duḥkham anāgatam||16||
尚未降臨(anāgatam)的痛苦(duḥkham)可以避免(heyaṁ)。
《瑜伽经》(于伽梵文譯本)2.17:
द्रष्टृदृश्ययोः संयोगो हेयहेतुः॥१७॥
Draṣṭṛ dṛśyayoḥ saṁyogo heyahetuḥ||17||
痛苦來自誤將真實自我(draṣṭṛa)與本性(dṛśyayoḥ)合而為一(saṁyogo),那是可避免(heya)的緣由(hetuḥ)。
《瑜伽经》(于伽梵文譯本)2.18:
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम्॥१८॥
Prakāśa kriyā sthiti śīlaṁ bhūtendriyātmakaṁ bhogāpavargārthaṁ dṛśyam||18||
悦性(prakāśa)、变性(kriyā)、堕性(sthiti) 构成物质三本性(śīlaṁ)。它们组成(atmakaṁ)元素(bhūta) 和感官(indriya),其提供经验 (bhoga)和帮助解脱(apavarga)的目的(artham)是可間的(dṛśyam)。
《瑜伽经》(于伽梵文譯本)2.19:
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि॥१९॥
Viśeṣāviśeṣa liṅgamātrāliṅgāni guṇa parvāṇi||19||
可分別的(Viśeṣa)、不可分別的(aviśeṣa)、可界定的(liṅgamātra)和不可界定的(aliṅgāni),構成本質特質(guṇa)四階段(parvāṇi)。
《瑜伽经》(于伽梵文譯本)2.20:
द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः॥२०॥
Draṣṭā dṛśimātraḥ śuddho'pi pratyayānupaśyaḥ||20||
觀察者(draṣṭā)不過是觀察的能力(dṛśimātraḥ),儘管(api)是純粹的(śuddhaḥ),但卻是透過觀念(prataya)的觀察(anupaśyaḥ)。
《瑜伽经》(于伽梵文譯本)2.21:
तदर्थ एव दृश्यस्यात्मा॥२१॥
Tadartha eva dṛśyasyātmā||21||
本性(dṛśyasya)之所以存在(atmā),僅僅(eva)是因為那個真實自我的緣故(tadartha)。
《瑜伽经》(于伽梵文譯本)2.22:
कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात्॥२२॥
Kṛtārthaṁ prati naṣṭam apy anaṣṭaṁ tad anya sādhāraṇatvāt||22||
即使(api)已經覺悟者(kṛtārthaṁ)對他(prati)來說是消除(naṣṭam)了,但對於(tat)其他人(anya)來說沒有消除(anaṣṭaṁ),因為本性普遍(sādhāraṇatvāt)存在。
《瑜伽经》(于伽梵文譯本)2.23:
स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः॥२३॥
Sva svāmi śaktyoḥ svarūpopalabdhi hetuḥ saṁyogaḥ||23||
真實自我(svāmi)被本性(sva)結合,是為了有他們的能力(śaktyoḥ)認識(upalabdhi)本性(svarupa),這是結合為一(saṁyogaḥ)的原因(hetuḥ)。
《瑜伽经》(于伽梵文譯本)2.24:
तस्य हेतुरविद्या॥२४॥
Tasya hetur avidyā||24||
它的(tasya)結合緣自(hetur)無明(avidyā)。
《瑜伽经》(于伽梵文譯本)2.25:
तदभावात्संयोगाभावो हानं तद्दृशेः कैवल्यम्॥२५॥
Tad abhāvāt saṁyogābhāvo hānaṁ tad dṛśeḥ kaivalyam||25||
無明(tad)消失(abhāvāt),結合(saṁyoga)也消失(abhāva),去除(hānaṁ)這些,对那個(tat)全知神的领悟(dṛśeḥ),及解脱的自由(kaivalyam)也可获得。
前一篇:《瑜伽經》第一章:三摩地品(下)