加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《瑜伽經》第一章:三摩地品(上)

(2015-05-08 09:59:01)
标签:

杂谈

《瑜伽經》第一章:三摩地品(上)
First Section : Samādhi Pāda

《瑜伽經》(于伽梵文譯本)1.1:
अथ योगानुशासनम्॥१॥
Atha yogānuśāsanam||1||
現在開始(atha)瑜伽(yoga)的講解(anuśāsanam)。
《瑜伽經》(于伽梵文譯本)1.2:
योगश्चित्तवृत्तिनिरोधः॥२॥
Yogaś citta vṛtti nirodhaḥ||2||
瑜伽(yogaḥ)是对心念(citta)變化(vṛtti)的控制(nirodhaḥ)。
《瑜伽經》(于伽梵文譯本)1.3:
तदा द्रष्टुः स्वरूपेऽवस्थानम्॥३॥
Tadā draṣṭuḥ svarūpe'v asthānam||3||
於是(tadā),真實的自我(draṣṭuḥ)在純潔的本性(svarūpe)里安住(avasthānam)。
《瑜伽經》(于伽梵文譯本)1.4:
वृत्तिसारूप्यमितरत्र॥४॥
Vṛtti sārūpyam itaratra||4||
否則(itaratra)心念變化(vṛtti)與真實自我相一致(sārūpyam)。
《瑜伽經》(于伽梵文譯本)1.5:
वृत्तयः पञ्चतय्यः क्लिष्टा अक्लिष्टाः॥५॥
Vṛttayaḥ pañcatayyaḥ kliṣṭā akliṣṭāḥ||5||
心念變化(vṛttayaḥ)有五種類型(pañcatayyaḥ),有些苦惱(kliṣṭā),有些非苦惱(akliṣṭāḥ)。
《瑜伽經》(于伽梵文譯本)1.6:
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः॥६॥
Pramāṇa viparyaya vikalpa nidrā smṛtayaḥ||6||
正見(pramāṇa)、偏見(viparayaya)、錯覺(vikalpa)、睡眠(nidrā)和记忆(smṛtayaḥ)構成心靈變化的五種類型。
《瑜伽經》(于伽梵文譯本)1.7:
प्रत्यक्षानुमानागमाः प्रमाणानि॥७॥
Pratyakṣānumānāgamāḥ pramāṇāni||7||
直接的覺知(pratyakṣa)、推論(anumāna)和經典(agamāḥ)是正見的證實(pramāṇāni)。
《瑜伽經》(于伽梵文譯本)1.8:
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्॥८॥
Viparyayaḥ mithyājñānam atadrūpa pratiṣṭham||8||
偏見(Viparyayaḥ)是錯誤的知識(mithyājñānam),是基於(pratiṣṭham)非實相(atadrūpa)。
《瑜伽經》(于伽梵文譯本)1.9:
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः॥९॥
Śabdajñānānupātī vastuśūnyo vikalpaḥ||9||
僅評言辭(śabda)的知識(jñana)就升起(anupātī)缺乏(śūnyo)真實性的(vastu)認知就是錯覺(vikalpaḥ)。
《瑜伽經》(于伽梵文譯本)1.10:
अभावप्रत्ययालम्बना वृत्तिर्निद्रा॥१०॥
Abhāvapratyayālambanā vṛttirnidrā||10||
睡眠(nidrā)時心靈變化(vṛttir)是基於(alambanā)無知覺(abhava)內心狀態(pratyaya)。
《瑜伽經》(于伽梵文譯本)1.11:
अनुभूतविषयासम्प्रमोषः स्मृतिः॥११॥
Anubhūta viṣayāsampramoṣaḥ smṛtiḥ||11||
經歷過的(anubhūta)事情(viṣaya)沒有被遺忘(asampramoṣaḥ)形成記憶(smṛtiḥ)。
《瑜伽經》(于伽梵文譯本)1.12:
अभ्यासवैराग्याभ्यां तन्निरोधः॥१२॥
Abhyāsavairāgyābhyāṁ tannirodhaḥ||12||
通過不斷練習(abhyāsa)和不執著(vairāgyābhyām)可以控制
(tannirodhaḥ)那些(tat)心靈變化。
《瑜伽經》(于伽梵文譯本)1.13:
तत्र स्थितौ यत्नोऽभ्यासः॥१३॥
Tatra sthitau yatno'bhyāsaḥ||13||
這些(tatra)持續的(sthitau)努力(yatbaḥ)就是不斷練習(abhyāsaḥ)。
《瑜伽經》(于伽梵文譯本)1.14:
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः॥१४॥
Sa tu dīrghakāla nairantarya satkārāsevito dṛḍhabhūmiḥ||14||
以(sa)長(dīrgha)時間(kāla)、沒有中斷(nairantarya)和(tu)虔誠(satkāra)勤奮練習(asevito),就能基礎穩固(dṛḍhabhūmiḥ)。
《瑜伽經》(于伽梵文譯本)1.15:
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसञ्ज्ञा वैराग्यम्॥१५॥
Dṛṣṭānuśravika viṣaya vitṛṣṇasya vaśīkāra sañjñā vairāgyam||15||
不執著(vairāgyam)是對所見(dṛṣṭa)
所聞(anuśravika)之事(viṣaya)控制了(vaśīkāra)慾望(vitṛṣṇasya)的覺知(sañjñā)。
《瑜伽經》(于伽梵文譯本)1.16:
तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम्॥१६॥
Tatparaṁ puruṣa khyāter guṇa vaitṛṣṇyam||16||
那(tat)之後,至高無上的(paraṁ)真實自我(puruṣa)被覺知(khyāter),對自然屬性(guṇa)亦無慾無求(vaitṛṣṇyam)。
《瑜伽經》(于伽梵文譯本)1.17:
वितर्कविचारानन्दास्मितारूपानुगमात्सम्प्रज्ञातः॥१७॥
Vitarka vicārānandāsmitārūpānugamāt samprajñātaḥ||17||
藉由推理(vitarka)、內省(vicāra)、喜悅(ansnda)和純潔自我(asmitārūpa)伴隨而生(anugamāt)的形態是顯著的(samprajñātaḥ)三摩地。
《瑜伽經》(于伽梵文譯本)1.18:
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः॥१८॥
Virāma pratyayābhyāsa pūrvaḥ saṁskāraśeṣo'nyaḥ||18||
通過終止(virāma)心靈變化(pratyaya)練習(abhyāsa)來居先于(pūrvaḥ)基礎,但它還留下殘餘(śeṣaḥ)的潛伏的印跡(saṁskāra),這是另外(anyaḥ)一種三摩地。
《瑜伽經》(于伽梵文譯本)1.19:
भवप्रत्ययो विदेहप्रकृतिलयानाम्॥१९॥
Bhava pratyayo videha prakṛtilayānām||19||
誕生(Bhava)信念(pratyayaḥ),沒有肉身(videha),與本性融合(prakṛtilayānām)。
《瑜伽經》(于伽梵文譯本)1.20:
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्॥२०॥
Śraddhā vīrya smṛti samādhi prajñāpūrvaka itareṣām||20||
對其他(itareṣām)修行者來說,通過信(Śraddhā)、力(vīrya)、念(smṛti)、定(samādhi)、慧(prajñāpūrvaka)達成。
《瑜伽經》(于伽梵文譯本)1.21:
तीव्रसंवेगानामासन्नः॥२१॥
Tīvra saṁvegānām āsannaḥ||21||
對於非常熱衷的(tīvra)有意願的(saṁvegānām)練習者,會非常快速接近(āsannaḥ)三摩地。
《瑜伽經》(于伽梵文譯本)1.22:
मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः॥२२॥
Mṛdu madhyādhimātratvāt tato'pi viśeṣaḥ||22||
練習者因溫和(mṛdu)、中等(madhya)、加強(adhimātratvāt)而有進一步(tato'pi)區別(viśeṣaḥ)。
《瑜伽經》(于伽梵文譯本)1.23:
ईश्वरप्रणिधानाद्वा॥२३॥
Īśvara praṇidhānād vā||23||
或者(va),藉由向至高的神(īśvsra)虔誠(praṇidhānād)也可達到三摩地。
《瑜伽經》(于伽梵文譯本)1.24:
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः॥२४॥
Kleśa karma vipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ||24||
煩惱(kleśa)、業力(karma)、果報(vipākā)和慾望的內在印象(aśayair)無法影響(aparāmṛṣṭaḥ)與眾不同的(puruṣaviśeṣa)至高的神(īśvaraḥ)。
《瑜伽經》(于伽梵文譯本)1.25:
तत्र निरतिशयं सर्वज्ञवीजम्॥२५॥
Tatra niratiśayaṁ sarvajña bījam||25||
在祂那裡(tatra)有至上的(niratiśayaṁ)全知(sarvajña)種子(bījam)。
《瑜伽經》(于伽梵文譯本)1.26:
पूर्वेषामपि गुरुः कालेनानवच्छेदात्॥२६॥
Pūrveṣām api guruḥ kālenānavacchedāt||26||
祂亦(api)是古代的(pūrveṣām)上師(guruḥ),不受時間(kalena)限制(anavacchedāt)。
《瑜伽經》(于伽梵文譯本)1.27:
तस्य वाचकः प्रणवः॥२७॥
Tasya vācakaḥ praṇavaḥ||27||
至尊神的(tasya)含義(vācakaḥ)就是聖音"OM"(praṇavaḥ)。
《瑜伽經》(于伽梵文譯本)1.28:
तज्जपस्तदर्थभावनम्॥२८॥
Tajjapas tad artha bhāvanam||28||
持咒(japah)那個(tat)聖音,如那樣(tad)意思(artha)便顯現(bhāvanam)出來。
《瑜伽經》(于伽梵文譯本)1.29:
ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च॥२९॥
Tataḥ pratyak cetanādhigamo'pyantarāyābhāvaśca||29||
如此(tatah),障礙(antarāya)消失不見(bhāvaś),並(ca)內在的(pratyak)知覺(cetana)也(api)證得(adhigamh)。
《瑜伽经》(于伽梵文譯本)1.30:
व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः॥३०॥
Vyādhi styāna saṁśaya pramādālasyāvirati bhrāntidarśanā labdhabhūmikatvānavasthitatvāni cittavikṣepās te'ntarāyāḥ||30||
疾病(vyādhi)、昏沉(styāna)、疑惑(saṁśaya)、放縱(pramāda)、懈怠(alasya)、感官享受(avirati)、妄见(bhrāntidarśana)、基礎不穩(alabdhabhūmikatva)、退步(anavasthitatvāni),这些(te)是引起分心(cittavikṣepās)的障碍(te'ntarāyāḥ)。
《瑜伽经》(于伽梵文譯本)1.31:
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः॥३१॥
Duḥkha daurmanasyāṅgamejayatva śvāsa praśvāsā vikṣepa sahabhuvaḥ||31||
伴隨(sahabhuvaḥ)精神焦爐不安(vikṣepa)的是,憂傷(duḥkha)、絕望(daurmanasya)、身體顫抖(aṅgamejayatva)和吸氣不暢( śvāsa)呼氣不暢(praśvāsā)。
《瑜伽经》(于伽梵文譯本)1.32:
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः॥३२॥
Tat pratiṣedhārtham eka tattvābhyāsaḥ||32||
為了阻止(pratiṣedhārtham)那些(tat),就要對單一的(eka)事物(tattva)反覆練習(bhyāsaḥ)。

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有