标签:
杂谈 |
《瑜伽經》(于伽梵文譯本)3.17:
शब्दार्थप्रत्ययानामितरेतराध्यासात्सङ्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम्॥१७॥
Śabdārtha
聲音(śabda)的意義(artha)與觀念(pratyayānām)彼此(itaretara)因為附加了(adhyāsāt)解釋而渾殽(saṅkaraḥ)。通過三雅瑪(saṁyamāt)能對全部(sarva)生命(bhūta)聲音(ruta)的知識(jñānam)加以它們的(tat)區分(pravibhāga)。