加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《博伽梵歌》(于伽梵文譯本)

(2014-08-29 19:33:43)
标签:

博伽梵歌

分类: 瑜伽经典:瑜伽经心解

《博伽梵歌》(于伽梵文譯本)

                 《博  伽  梵  歌》

                                  (于伽梵文譯本)

 

1.1:dhrtarāstra uvāca dharma-ksetre kuru-ksetre samavetā yuyutsavah māmakāh pāndavāś caiva kim akurvata sañjaya. 兌塔瓦施陀(dhrtarāstra)問(uvāca):桑加亞(sañjaya)啊!我的兒子(māmakāh)和潘杜的兒子(pāndava)都想打仗(yuyutsavah),他們集結(samavetā)在庫魯(kulu)之野(ksetra)聖地(dharma)後到底(caiva)做(akurvata)了什麼(kim)?

 

 1.2:Sañjaya uvāca drstvā tu pāndavānīkam vyūdham duryodhanas tadā ācāryam upasańgamya rājā vacanam abravít. 桑加亞(sañjaya)回答道(ucāca):然而(tu)杜尤丹王(duryodhanas )查看(drsth)在潘達瓦兄弟中(pāndavānīkam)的擺陣(vyūdha)後,那時(tadā)國王(rājā)走近(upasamgamya)老師(ācāryam)說了(abravit)話(vacanam)。

 

1.3:paśyaitām pāndu-putrānām ācārya mahatīm camūm vyūdham drupada-putrena tava śisyena dhatā. 老師(ācārya),瞧(paśya)潘杜(pāndu)之子(putra)那偉大的(mahatīm)軍隊(camūm),布陣(vyūdha)是由杜茹帕達(drupada)的兒子(putrān),你的(tava)有智慧的(dhīmat)門徒(śisyah)所為。

 

1.4:atra śūrā mahesh-āsā bhīmārjuna-samā yudhi yuyudhāno virātaś ca drupadaś ca mahā-rathah. 這裡(atra)有眾多的(śūrā)像彼瑪(bhīma)和阿爾諸那(arjuna)同等(sama)偉大的(maha)弓箭手(isvāsā)在作戰中(yudhi),尤由達那(yuyudhāna)、維拉塔(virāta)和(ca)杜茹帕達(drupada)都是偉大的戰士(mahā-ratha)。

 

1.5:dhrstakestuś cekitānah kāśirājaś ca vīryavān pursuit kuntibhojaś ca śaibyaś ca nara-puńgavah. 兌士塔凱圖(dhrstakestu) 、切克依塔那(cekitāna)和(ca)kāśirājaś威猛(vīryavān),普茹吉特(pursuit)、昆提博加(kuntibhoja)和(ca)沙比亞(śaibya) 人中(nara)優秀(puńgavah)。

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有