《瑜伽经》(1.31-1.40)

标签:
瑜伽 |
分类: 瑜伽经典:瑜伽经心解 |
1.31:悲傷(duhkha)、絕望(daurmanssyā)、身體顫抖(angamejayatva)和呼吸不暢(svāsa
prasvāsā),是精神焦爐不安(vikswpa)的產物(sahabhuvah)。
1.32:為了預防(pratishedhārtham)它們(tat),就是對單一的(eka)事物的(tattvā)冥想練習(bhyasah)。
1.33:用慈(maitrī)、悲(kurunā)、喜和捨(muditopeksānām)應對乐(sukha)、苦(duhkha)、善和惡(punyāpunya),如此(visayānam),培養(bhāvanātaś)心靈(citta)不受干擾(prasādanam)。
1.34:藉由呼氣(pracchardana)后的屏息(vidhāranābhyām),或者(vā)有關呼吸(prānasya)控制心靈波動。
1.35:或者感知(visayavatī
vā)經驗(pravrttir)的出现(utpannā),也是使心念(manassh)安稳(sthiti)的原因(nibandhanī)。
1.36:或者對極樂的(viśoka vā)至高之光(jyotishmatī)冥想。
1.37:或者(vā)以解脫(vīta)執著(rāga)者为冥想对象(visayam),使心念(cittam)平靜。
1.38:或者(vā),以夢境(svapna)及深度睡眠(nidrā)的經驗為冥想(jñānālambanam)對象。
1.39:或者(vā
),按照自己选择的(yathābhimata)對象冥想(dhyānād)。
1.40:通過冥想,小到原子(paramānu)大到無限能被結束他的(paramamahattvānto'sya)掌控(vaśīkārah)。
前一篇:《于伽微言》(31-40)
后一篇:于伽感悟(936-940)