Om Tryambakam
Yajamahe
Sugandhim
Pushtivardhanam
Urvarukamiva Bandhanan
Mrityor
Mukshiya Maamritat
Om
我們向三只眼的希瓦致敬
他像甜美的香氣包圍並滋潤所有生命
讓我們自死亡解脫並賜予不朽
如同成熟的瓜離開藤蔓的束縛
Mahā Mṛtyunjaya
Mantra — 希瓦神咒(永生不朽的希瓦神咒)释要
主讲人:邱显峯老师
一、前言
Mahā
Mṛtyunjaya Mantra中译为「希瓦神咒」或「永生不朽的希瓦神咒」,一般写成Maha Mrityunjaya
Mantra,此梵咒是源自梨俱吠陀(Rg
Veda),与「嘎雅翠梵咒」(Gāyatrī Mantra)齐名,被广泛的灵修者所持诵。它又名为Rudra
Mantra(Rudra的字义是猛烈、凶暴、令人畏怖者,是上主希瓦的别名),Tryambhakam
mantra(Tryambhakam的字义是三只眼,是上主希瓦的别名),Mṛta-saṃjīvini
mantra(Mṛta-saṃjīvini的字义是令死者复活,是主希瓦的别名)。
二、要义解说
整句Mahā
Mṛtyunjaya
Mantra是由Mahā (伟大)+Mṛtyun(死亡)+jaya(征服、战胜)+Mantra(梵咒)组成,其意是伟大的死亡征服者,指的就是上主希瓦,「伟大的死亡征服者」是希瓦在灵修方面的主要名号之一。从此名号可以得知「希瓦神咒」的主要功能是永生不朽、长保健康、避开危险、消除恐惧。
完整梵咒如下:
(一)原梵文版
Om
Tryambhakam Yajāmahe
Sugandhim
Puṣṭi-vardhanam
Urvarukamiva
Bandhanan(或Bandhanān)
Mṛtyor-mokṣya
Māmṛtāt
(二)英语系的改写版
Om
Triyambhakam
Yajamahe (或Yajaamahe)
Sugandhim
Pushti-vardhanam
Urvarukamiva
Bandhanan
Mrityor-mokshya
Maamritat
三、内文直译
Om!礼敬三只眼的上主希瓦,您赐予(大地)芳香,滋养万物,使其欣欣向荣。您就像解除受蔓藤缠绕的黄瓜一样也解除了我们的身心疾病。请赐予我永生不朽的甘露,让我从死亡中获得解脱。
四、每个字的字义
Om:至上、上主、上帝
Tryambhakam:三只眼,指上主希瓦。三只眼意指能见到天上、地下、人间,见到过去、
现在和未来,也指能见到灵性的世界
Yajāmahe:祭祀主,指上主希瓦;又代表礼敬
Sugandhim:芳香、香郁
Puṣṭi:养育、滋养
Vardhanam:繁荣、增长
Urvārukam:身心疾病、消沉、障碍;成熟的黄瓜
iva:就像
Bandhanan:束缚、禁锢,又写成Bandhanān
Mṛtyor-mokṣya:解脱死亡
Māmṛtāt:赐予我永生不朽的甘露,此字由Ma(对我)+amṛtāt(赐予永生不朽的甘露)
补充解释:有的人将mokṣya写成mukṣya亦可,mokṣya是指究竟解脱,而mukṣya是指有余的解脱。也有的人将Tryambhakam写成Trayambhakam,其义是三重眼,意思与Tryambhakam相似。
五、修持Mahā Mṛtyunjaya Mantra的功用
如前所述,此梵咒的主要功用是恳请上主希瓦赐予我们永生不朽、长保健康、避开危险、消除恐惧,即便面对死亡、障碍、疾病也都无所畏怯。

六、修持法
1. 念念至上,心怀至上。将至上的念融入行住坐卧的每一个念里。
2. 口中念诵。次数不拘,时段也不拘。不过有些修行者强调要在清晨、中午和傍晚等三个(或四个,加
午夜 子时)所谓修习时刻(saṃdhyā,原字义是昼夜的交接点)修炼,也有的强调要念108遍。
3. 念诵时若能搭配各种不同的曲调,更可引发心灵的悸动。
4. 当许多人一起长时间唱诵时,会引发非常强烈的灵性波流,有助于心灵和拙火的提升。
说明:不管你用何种方法持诵,最重的是要对至上、对众生有完全无私的爱。
http://www.xiami.com/song/xLrv6vc63a8?spm=a1z1s.6659513.0.0.PScnex
http://www.xiami.com/song/1770124084?from=search_popup_song
愿与热爱瑜伽的你
一对一瑜伽教学,周末精致小班
学习内容请点击阅读:
详情请电话咨询:13617314820
阅读请点击:
加载中,请稍候......