加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

瑜伽唱诵——Purnamadah

(2014-11-07 09:05:25)
标签:

好文章分享

图片转载

文章转载

练习

瑜伽唱诵

分类: 唱颂

 

瑜伽唱诵——Purnamadah

 

 

平安吉祥祷诵(Shanti Mantra,又称为安祥梵咒)四

主讲人:邱显峯老师  链接 http://blog.sina.com.cn/s/blog_62c0a4490102dypj.html

 

一、前言:

  平安吉祥祷诵Śānti mantra(Shanti mantra,又称为安祥梵咒)是最常被用来祝祷的梵唱。比较有名的有数则,本辑是摘录自「自在奥义书」(Īśā upaniṣad,又名Īśāvāsya upaniṣad)的祈祷文,此外,本梵唱也出现在大森林奥义书(Bṛhadāraṇyaka upaniṣad)第五章第一节。原文出处有的有「愿所的一切 平安吉祥」(Oṃ śāntiḥ śāntiḥ śāntiḥ)的字句,但有的没有,不过有不少的人将此梵唱归入「平安吉祥祷诵」(Śānti mantra),并在梵唱最后加入Oṃ śāntiḥ śāntiḥśāntiḥ。

 

瑜伽唱诵——Purnamadah

 

二、平安吉祥祷诵(Śānti Mantra)四

(一)原梵文版

(Om)

Pῡrṇam adaḥpῡrṇam idam (那个(至上)是圆满的,这个(个体)是圆满的)

Pῡrṇāt pῡrṇam udacyate ((个体的)圆满来自于圆满(的至上))

Pῡrṇasya pῡrṇam ādāya (从圆满(的至上)获得了(个体)的圆满)

Pῡrṇam evāvaśiṣyate (唯有此(来自于至上的)圆满,始终保持圆满)

(Oṃ śāntiḥ śāntiḥ śāntiḥ )(Om 愿一切平安吉祥)

 

(二)其他语系型梵文版

(Om)

Poorṇam adah poorṇam idam

Poorṇaat poorṇam udacyate

Poorṇasya poorṇam aadaaya 

Poorṇam evaavashishyate 

(Om shaantiḥ shaantiḥ shaantiḥ)

 

瑜伽唱诵——Purnamadah

(三)英语系改写版一

(Om)

Purnam adah purnam idam

Purnat purnam udachyate

Purnasya purnam adaya 

Purnam evaavashishyate

(Om shantih shantih shantih)

 彼为圆满,此为圆满,

是由圆满,生起圆满,

而由圆满,减去圆满,

则其所余,仍此圆满。

OM,和平,和平,和平

(四)英语系改写版二

(Om)

Poornam adah poornam idam

Poornat poornam udachyate

Poornasya poornam adaya 

Poornam evavashishyate

(Om shantih shantih shantih)

 

瑜伽唱诵——Purnamadah

 

三、梵咒的每个字词解说如下

pῡrṇam:圆满

adaḥ:那、那个

idam:这、这个

pῡrṇāt:从圆满

udacyate:来自于

pῡrṇasya:圆满的

ādāya:获得、取得

eva:即、唯有此、真实地

avaśiṣyate:仅存、所剩的

evāvaśiṣyate:唯有此(圆满)被维持

 

四、整段梵咒的直接意义

(Om)

至上是圆满的,个体也是圆满的

个体的圆满来自于圆满的至上

从圆满的至上获得了个体的圆满

唯有此来自于至上的圆满,始终保持圆满

(Om 愿一切平安吉祥)

 

五、解说

1. 原文的开始没有Om,但一般习惯上会在开始的时候加上Om。

2. 有些梵文体系会将ῡ改成oo,将ś改成sh,并将ṣ改成s’或sh。

3. 如前言所述,此梵唱的原文出处有的有「愿所的一切平安吉祥」(Oṃ śāntiḥ śāntiḥ śāntiḥ)的字句,有的则没有,不过有不少人将此梵唱归入「平安吉祥祷诵」(Śānti mantra),并在梵唱最后加入Oṃ śāntiḥ śāntiḥ śāntiḥ。

4. 此梵唱是在表述个体的圆满是来自于圆满的至上,唯有来自于圆满至上的个体,其圆满才能始终保持。所以每个个体更应心怀至上,念念至上,心不离道,因为个体的圆满,实际上是来自于圆满的至上。是一首非常具有神圣意涵的梵唱。

5. 梵唱的研习不在于理解每个字或每一句的意义,而在于以虔诚之心,身体力行,融入梵唱的神圣境地。

 

音频链接: http://weibo.com/yxl1001

瑜伽唱诵——Purnamadah

 

愿与热爱瑜伽的你
共同分享这十数年来教学感悟和练习理念,
一对一瑜伽教学,周末精致小班
学习内容请点击阅读:


瑜伽教学一对一  


快乐的瑜伽

 
瑜伽学习心得
 
 
详情请电话咨询:13617314820
所在城市:长沙
外地瑜友,可帮助安排食宿。

 

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有