佩里《梵语入门》第23课255-262英汉对照
(2014-12-29 22:31:38)
标签:
佩里梵语入门 |
分类: 佩里《梵语入门》英汉对照 |
Perry, A Sanskrit
Primer
Masculine.
Neuter.
Sing.
Dual. Plural.
Sing.
Dual.
Plural.
阳性
中性
单数
双数
复数
单数 双数
复数
Masculine.
Neuter.
Sing.
Dual.
Plural.
Sing. Dual.
Plural.
阳性
中性
单数
双数
复数
单数
双数
复数
Lesson XXIII.
255. Declension. Comparative
Adjectives.
Comparative adjectives of primary
formation have a double form of stem for masculine and neuter: a
stronger in यांस् (usually ईयांस्), in the strong cases, and a
weaker in यस् (usually ईयस्), there being no distinction of middle
and weakest cases. The voc. sing. masc. ends in यन्. The
feminine-stem is made with ई from the weak stem-form. Thus,
श्रेयांस् 'better':
N. श्रेयान् श्रेयांसौ
श्रेयांसस्
N.V.
श्रेयस् श्रेयसी
श्रेयांसि
A. श्रेयांसम्
"
श्रेयसस्
"
"
"
I. श्रेयसा श्रेयोभ्याम्
श्रेयोभिस्
like
the masculine.
L. श्रेयसि श्रेयसोस्
श्रेयस्सु, ॰यःसु
V. श्रेयन्
Fem. stem श्रेयसी, declined like
नदी.
第23课
255. 变格。比较级形容词。
原始构成的比较级形容词对阳性和中性有两种词干形式:强格中以यांस्(通常是ईयांस्)结尾的强干、和以यस्(通常是ईयस्)结尾的弱干,没有中格和最弱格的区别。阳性单数呼格以यन्结尾。阴性词干用ई从弱词干形式构成。从而,श्रेयांस्‘更好’:
体 श्रेयान् श्रेयांसौ
श्रेयांसस्
体呼 श्रेयस्
श्रेयसी
श्रेयांसि
业 श्रेयांसम्
"
श्रेयसस्
"
"
"
具 श्रेयसा श्रेयोभ्याम्
श्रेयोभिस्
同阳性。
依 श्रेयसि श्रेयसोस्
श्रेयस्सु, ॰यःसु
呼 श्रेयन्
阴性词干श्रेयसी变格如नदी。
256. Stems
in अन्त् (or अत्) fall into two
divisions:
A. those made with the suffix अन्त् (अत्),
being, with few exceptions, active participles, present and future;
and
B. those made with the possessive suffixes
मन्त् (or मत्) and वन्त् (or वत्).
They are masc. and neuter only, the fem.
being formed with ई.
256. 以अन्त्(或अत्)结尾的词干分为两类:
A. 一类用后缀अन्त्(अत्)构成,几乎没有例外都是现在和将来主动分词;而
B. 另一类用属性后缀मन्त्(或मत्)和वन्त्(或वत्)构成。
它们只有阳性和中性,而阴性则用ई构成。
257. A. Participles in अन्त् (or अत्). E.g.
जीवन्त् m., n., 'living.'
N.V. जीवन्
जीवन्तौ
जीवन्तस्
जीवत् जीवन्ती
जीवन्ति
A.
जीवन्तम् "
जीवतस्
"
" "
I.
जीवता
जीवद्भ्याम् जीवद्भिस्
as in
masculine.
L.
जीवति
जीवतोस्
जीवत्सु
257. A. 以 अन्त्(或अत्)结尾的分词。例如,जीवन्त्
[阳中]‘活着’。
N.V. जीवन्
जीवन्तौ
जीवन्तस्
जीवत् जीवन्ती
जीवन्ति
A. जीवन्तम्
"
जीवतस्
"
"
"
I. जीवता
जीवद्भ्याम् जीवद्भिस्
同阳性。
L. जीवति
जीवतोस्
जीवत्सु
258. The
strong form of these participles is obtained, mechanically, by
cutting off the final इ from the 3rd. pl. pres. (or fut.) ind.
act.; thus, नयन्ति gives strong form of pres. act. part. नयन्त्,
weak नयत्; तिष्ठन्ति, तिष्ठन्त् and तिष्ठत्; -- नह्यन्ति, नह्यन्त्
and नह्यत्; -- दण्डयन्ति, दण्डयन्त् and
दण्डयत्; --
भविष्यन्ति (fut.), भविष्यन्त् and भविष्यत्.
258. 这些分词的强式机械地通过从主动态直陈语气现在时(或将来时)第三人称复数中去掉末尾इ来得到;从而,नयन्ति给出现在主动分词的强式नयन्त्、弱式नयत्;तिष्ठन्ति给出तिष्ठन्त्和तिष्ठत्;--नह्यन्ति给出नह्यन्त्和नह्यत्;--
दण्डयन्ति给出 दण्डयन्त्和दण्डयत्;--भविष्यन्ति(将来时)给出भविष्यन्त्和भविष्यत्。
259. But
those verbs which in the 3rd. pl. act. lose the न् of the usual
न्ति (as e.g. the verbs following the reduplicating class in the
present-system), lose it also in the present participle, and have
no distinction of strong and weak stem. Thus, from √हु, 3rd pl.
pres. ind. act. जुह्वति, part. (only stem-form) जुह्वत्: nom.-voc.
sing. masc. जुह्वत्, acc. जुह्वतम्; nom.-voc.-acc. du. जुह्वतौ, pl.
जुह्वतस्; nom.-voc.-acc. sing. neut. जुह्वत्, du. जुह्वती, pl.
जुह्वति.*
----------
* The grammarians, however, allow these verbs
to insert the न् in the nom.-voc.-acc. pl. neuter of the present
participle.
259. 但是那些在主动态第三人称 复数中失去通常的न्ति中的न्的动词(例如现在系统中重复类的动词)在现在分词中也失去它,而强干和弱干没有任何区别。从而,从√हु的主动态直陈语气现在时第三人称复数जुह्वति,构成分词(只有词干形式)जुह्वत्:阳性单数体-呼格जुह्वत्,业格जुह्वतम्;体-呼-业格双数जुह्वतौ,复数जुह्वतस्;中性体-呼-业格单数जुह्वत्,双数जुह्वती,复数जुह्वति.*
----------
*
然而,语法学家允许这些动词在现在分词的中性复数体-呼-业格中插入न्。
260.
Only the present participles of verbs of
the a-class,
the ya-class, and causatives, invariably
insert न् in nom.-voc.-acc. du. neut. Present participles of
the á-class, of the root-class when the
root ends in आ,
and all future
participles, may either take or reject it; thus, neut. -sing.
किरत्, du. किरती or किरन्ती; करिष्यत् (fut.), du. करिष्यती or
करिष्यन्ती; यात् (pres. part. from या, 'go'), du. याती or यान्ती.
Participles of all other verbs, and all other stems in अत्, leave
out the न् in the du. neut.; thus, अदत् (अद् 'eat', root-class),
du. अदती.
260. 只有 a类、ya类、和致使动词的现在分词在中性双数体-呼-业格中始终插入न्。á类、和词根以आ结尾的词根类的现在分词、以及所有将来分词可以采用或不采用它;从而,中性单数किरत्,双数किरती或किरन्ती;करिष्यत्
(将来),双数करिष्यती或करिष्यन्ती;यात्(या‘去’的现在分词),双数याती或यान्ती。所有其他动词、和所有其他以अत्结尾的词干的分词在中性双数中没有该न्;从而,अदत्(अद्‘吃’,词根类),双数अदती。
261. The
adj. महन्त्, 'great', takes in strong cases the stem-form महान्त्:
nom.-sing. masc. महान् (see §239, 2), acc.
महान्तम्, voc. महन्; du. neut. महती, pl. महान्ति.
Otherwise the inflection is like that of participles.
261. 形容词महन्त्‘伟大’在强格中采用词干形式महान्त्:阳性单数体格महान्(见§ 239,2),业格महान्तम्,呼格महन्;中性双数महती,复数महान्ति。在其他方面,变化同分词。
262. The
feminine of participles and adjectives in अन्त् (or अत्) is always
made with ई, and the form is always identical with the nom. dual
neuter.
262. 以 अन्त्(或अत्)结尾的分词和形容词的阴性总是用ई来构成,而其形式总是等同于中性双数体格。