佩里《梵语入门》第4课113-123英汉对照
(2014-12-03 07:39:11)
标签:
佩里梵语入门 |
分类: 佩里《梵语入门》英汉对照 |
Perry, A Sanskrit Primer
सदा देवा जनान्मुञ्चन्ति पापात् । १ ।
नृपस्य पुत्रौ क्व वसतः । २ ।
ऋषिर्दुःखात्पुत्रं रक्षति । ३ ।
नृपो ऽसिना़रेः* पाणी कृन्तति । ४ ।
कवयो हरिं शंसन्ति । ५ ।
अरयो जनानां धनं लुम्पन्ति । ६ ।
जलं गिरेः (abl.) पतति । ७ ।
शरान्विषेण लिम्पथ । ८ ।
वृक्षा गिरौ रोहन्ति । ९ ।
ऋष्योः पुत्रौ तत्र मार्गे तिष्ठतः । १० ।
हरिः कविभ्यां दानानि यच्छति । ११ ।
ऋषिभी
(§
अग्निना़रीणां गृहाणि नृपा दहन्ति । १३ ।
हरिं क्षीरेण यजतः ॥ १४ ॥
15.
Śiva1
16.
17.
Rāma1
18.
Fire1
19.
Seers1
20.
21. The
seer's1
22.
Fruits1
23.
People1
24.
Rāma1
----------
* Modifiers generally precede the word which is
modified.
सदा देवा जनान्मुञ्चन्ति पापात् । १ ।
1. sadā devā janān muñcanti pāpāt.
नृपस्य पुत्रौ क्व वसतः । २ ।
2. nṛpasya putrau kva vasataḥ?
ऋषिर्दुःखात्पुत्रं रक्षति । ३ ।
3. ṛṣir duḥkhāt putraṃ rakṣati.
नृपो ऽसिना़रेः* पाणी कृन्तति । ४ ।
4. nṛpo 'sināreḥ pāṇī kṛntati.
कवयो हरिं शंसन्ति । ५ ।
5. kavayo hariṃ śaṃsanti.
अरयो जनानां धनं लुम्पन्ति । ६ ।
6. arayo janānāṃ dhanaṃ lumpanti.
जलं गिरेः (abl.) पतति । ७ ।
7.
शरान्विषेण लिम्पथ । ८ ।
8. śarānviṣeṇa limpatha.
वृक्षा गिरौ रोहन्ति । ९ ।
9. vṛkṣā girau rohanti.
ऋष्योः पुत्रौ तत्र मार्गे तिष्ठतः । १० ।
10. ṛṣyoḥ putrau tatra mārge tiṣṭhataḥ.
हरिः कविभ्यां दानानि यच्छति । ११ ।
11. hariḥ kavibhyāṃ dānāni yacchati.
ऋषिभी (§
12. ṛṣibhī rāmo vasati.
अग्निना़रीणां गृहाणि नृपा दहन्ति । १३ ।
13. agninārīṇāṃ gṛhāṇi nṛpā dahanti.
हरिं क्षीरेण यजतः ॥ १४ ॥
14. hariṃ kṣīreṇa yajataḥ.
15.
Śiva1
15.
湿婆1
16.
16.
17.
Rāma1
17.
罗摩1
18.
Fire1
18.
火1
19.
Seers1
19.
先知1
20.
20.
21. The
seer's1
21.
先知的1
22.
Fruits1
22.
果子1
23.
People1
23.
人民1
24. Rāma1
24.
罗摩1
----------
* 修饰词一般位于被修饰词之前。
सदा देवा जनान्मुञ्चन्ति पापात् । १ ।
1. sadā devā janān muñcanti pāpāt.
1. 神们经常将人民从罪恶中解放出来。
नृपस्य पुत्रौ क्व वसतः । २ ।
2. nṛpasya putrau kva vasataḥ?
2. 国王的两个儿子住在哪儿?
ऋषिर्दुःखात्पुत्रं रक्षति । ३ ।
3. ṛṣir duḥkhāt putraṃ rakṣati.
3. 先知保护儿子免受痛苦。
नृपो ऽसिना़रेः* पाणी कृन्तति । ४ ।
4. nṛpo 'sināreḥ pāṇī kṛntati.
4. 国王用剑砍下敌人的双手。
कवयो हरिं शंसन्ति । ५ ।
5. kavayo hariṃ śaṃsanti.
5. 诗人们赞美诃利。
अरयो जनानां धनं लुम्पन्ति । ६ ।
6. arayo janānāṃ dhanaṃ lumpanti.
6. 敌人们掠夺人民的钱财。
जलं गिरेः (abl.) पतति । ७ ।
7.
7. 水从山上落下。
शरान्विषेण लिम्पथ । ८ ।
8. śarān viṣeṇa limpatha.
8. 你们用毒药涂抹箭。
वृक्षा गिरौ रोहन्ति । ९ ।
9. vṛkṣā girau rohanti.
9. 树在山上生长。
ऋष्योः पुत्रौ तत्र मार्गे तिष्ठतः । १० ।
10. ṛṣyoḥ putrau tatra mārge tiṣṭhataḥ.
10. 两个先知的两个儿子站在那儿的道路上。
हरिः कविभ्यां दानानि यच्छति । ११ ।
11. hariḥ kavibhyāṃ dānāni yacchati.
11. 诃利给两个诗人钱财。
ऋषिभी (§
12. ṛṣibhī rāmo vasati.
12. 罗摩与先知们住在一起。
अग्निना़रीणां गृहाणि नृपा दहन्ति । १३ ।
13. agninārīṇāṃ gṛhāṇi nṛpā dahanti.
13. 国王们用火烧敌人的房屋。
हरिं क्षीरेण यजतः ॥ १४ ॥
14. hariṃ kṣīreṇa yajataḥ.
14. 他们俩用奶祭祀诃利。
15.
Śiva1
15.
湿婆1
15. śivo giriṣu vasati.
शिवो गिरिषु वसति । १५ ।
16.
16.
16. arī kuntān nṛpāya kṣipataḥ.
अरी कुन्तान्नृपाय क्षिपतः । १६ ।
17.
Rāma1
17.
罗摩1
17. rāmaḥ pāṇibhyāṃ (hastābhyāṃ) putrau spṛśati.
रामः पाणिभ्यां
(हस्ताभ्यां)
18.
Fire1
18.
火1
18.
अग्निर्वृक्षान्दहति । १८ ।
19.
Seers1
19.
先知1
19. ṛṣayo vadanti satyam.
ऋषयो वदन्ति सत्यम् । १९ ।
20.
20.
20. satyena janānāṃ sukhaṃ bhavati.
सत्येन जनानां सुखं भवति । २० ।
21. The
seer's1
21.
先知的1
21. ṛṣeḥ pāṇī (hastau) jalaṃ (variṃ) spṛśataḥ.
ऋषेः पाणी (हस्तौ) जलं (वरिं) स्पृशतः । २१ ।
22.
Fruits1
22.
果子1
22. phalāni vṛkṣeṣu tiṣṭhanti.
फलानि वृक्षेषु तिष्ठन्ति । २२ ।
23.
People1
23.
人民1
23. jalā hariṃ smaranti.
जला हरिं स्मरन्ति । २३ ।
24. Rāma1
24.
罗摩1
24. rāmaḥ pāṇer (hastād) asiṃ kṣipati.
रामः पाणेरसिं
(हस्तादसिं)