我们知道梵语最大的特点除了动词、形容词等等“用言”有变化外,名词、数词等“体言”都有所谓“格”的变化,而且其变化多端,让大多数热心好学者知难而退。今以六字真言为例,试析其难点,以达到抛砖引玉之初衷。
ओं मणि पद्मे हूं
嗡嘛呢叭德美(二合)吽
其中:
मणि—如意珠(阳性)
*阳性(《梵文基础读本》[德] 季羡林译)、阴性(《印地语-汉语大词典》)
单数
双数
复数
体(主)格
मणिः(manih)
मणी(manii)
मणयः(manayah)
业(宾)格
मणम्(manim)
मणी(manii)
मणीन्
(maniin)
具格
मणिना(maninaa)
मणिभ्याम्(manibhyaam)
मणिभिः(manibhih)
为格
मणिये(maniye)
मणिभ्याम्
(manibhyaam)
मणिभ्यः(manibhyah)
从格
मणेः(maneh)
मणिभ्याम्
(manibhyaam)
मणिभ्यः(manibhyah)
属格
मणेः(maneh)
मण्योः
(manoh)
मणीणाम्(maniinaam)
依格
मणौ(maninau)
मण्योः
(manoh)
मणिषु(manixu)
呼格
मणे(mane)
मणी(manii)
मणयः
(manayah)
पद्म—莲花(中性)
*中性(《梵文基础读本》[德]
季羡林译)、阳性(《印地语-汉语大词典》)
单数
双数
复数
体(主)格
पद्मम्
(padmam)
पद्मे(padme)
पद्मानि(padmaani)
业(宾)格
पद्मम्(padmam)
पद्मे(padme)
पद्मानि(padmaani)
具格
पद्मेन(padmena)
पद्माभ्याम्(padmaabhyaam)
पद्मैः(padmaih)
为格
पद्माय(padmaaya)
पद्मभ्याम्(padmaabhyaam)
पद्मेभ्यः(padmebhyah)
从格
पद्मात्(padmaat)
पद्मभ्याम्(padmaabhyaam)
पद्मेभ्यः(padmebhyah)
属格
पद्मस्य(padmasya)
पद्मयोः
(padmayoh)
पद्मानाम्(padmaanaam)
依格
पद्मे(padme)
पद्मयोः(padmayoh)
पद्मेषु(padmexu)
呼格
पद्म(padma)
पद्मे(padme)
पद्मानि(padmaani)
因此其义为:归命、极赞(感叹语)好,行 宝珠(如意珠) 莲花(依格)吽(感叹语)祈愿、同意、答应
注:其中---具格:方法、工具、原因。像(如同)……一样;
为格:目的、意愿。为了……;
从格:由来、理由、比较。从……来;
属格:属于……;
依格:场所、时间。在……里,在……之间;
呼格:呼唤、感叹。
加载中,请稍候......